________________
णिजुर्य
1-*
पंचम पिंडेसणज्झयणं बिहउद्देसो
लियसुत्तं
-*--
णि- वियर्ड उण्होयगं तत्तनिव्वुडं सीतलं पडिसचित्तीभूतं अणुव्वत्तदंडं वा । तिलपिढे तिलउद्यो, तस्स वि गिरिचिचु-१५ धणस्स तहेव परिणामो अभिण्णो वा कोति होजा । पूतिपिण्णागो सरिस[व] पिढे एतेसिं जं असत्थपरिणतं
तं आमगं परिवजए॥२०॥ तुलाधिकारोपपादितमिदं भण्णतिदसका
२१९. कविढं मातुलिंगं च मूलगं मूलकत्तियं ।
ओमगमसत्थपरिणयं मणसा वि ण पत्थए ॥ २१ ॥ ॥१३०॥ २१९. कविढं मातुलिंगं० सिलोगो । कवित्थफलं कविढं । बीजपूरगं मातुलिंगं । समूलं (१ ल)
पलासो मूलग एव । मूलगं(१ग)कंदगचक्कलिया [मूलकत्तिया] । एतेसिं अण्णतंरं आमगं अणुस्सिणं अण्णेण वा सत्येण अणुवहतं मणसा किं पुण कम्मुणा ण पत्थए णाभिलसेजा ॥ २१ ॥
पुव्वपत्थुतप्रकारामिसंबंधणत्थं भण्णति२२०. तहेव फलमंथूणि बीयमंथूणि जाणिया ।।
बिभेलगं पियालं च आमगं परिवज्जए ॥ २२ ॥ २२०. तहेव फलमंथूणि सिलोगो । तेणेव प्रकारेण, एक्सद्दो अवधारणे । मंथु चुण्णं, फलमंथूणि बतरातिचुण्णाणि । बीयमंथूणि बहुबीयाणि उंबरादीणि । विभेलगं भूतरुक्खफलं, तस्समाणजातीतं हरिडगाति वा।[पियालं] पियालरुक्खफलं वा । सव्वेर्सि पि आमगं परिवजए॥२२॥
*-
*
-*
॥१३०॥
माउलुंगं खं २ वृद्ध० । माउलंगं खं ४ जे. शु०॥ २°लगत्ति खं १-२-३-४ शु०॥ ३ आमं असं अचू० वृद्ध० विना ॥ ४ "मूलओ सपत्त-पलासो । मूलकत्तिया मूलकंदचित्तलिया भण्णइ।" इति वृद्धविवरणे । “मूलकं' सपत्रजालकम् । 'मूलकर्तिको मूलकन्दचक्कलिम्।" इति हारि० वृत्तौ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org