________________
potho
_एगिदियजीवसरीरनिप्फण्ण एव पाएण आहारो, फलमंथु-पिट्ठादीण य पडिसेहो कतो, किं पुण गेण्हियव्वं ? ति विधिमुहमिदमारम्भते
२२१. समुयाणं चरे भिक्खू कुलमुच्चावयं सदा ।
___णीयं कुलमतिक्कम्म उस्सडं णाभिधौरए ॥ २३ ॥ ५ २२१. समुयाणं चरे भिक्खू० सिलोगो । समुयाणीयंति-समाहरिजंति तदत्थं चाउलसाकतो रसा-५
| दीणि तदुपसाधणाणीति अण्णमेव समुदाणं चरे गच्छेदिति । अहवा पुव्वभणितमुग्गमुप्पायणेसणासुद्धमण्णं है || समुदाणीयं चरे समुदाणं चरे, भिक्खू वण्णितो । कुलमुच्चावयं उच्चावयं अणेगविधं हीण-मज्झिमा ऽहिगम-13 पडिकुट्ठाति, तं चरंतो णीयं कुलमतिकम्म उस्सडं णाभिधारए, णीयं ऊणं, उस्सडं उस्सितं । तं,
पुण जाति-सार-पक्ख समुस्सएहिं णीयमुस्सडं वा । जातितो नाम एगमुस्सडं णो सारयो, सारयो णाम नो जातितो १०|| चउभंगो, एवं सेसेसु वि । 'किं एतेहिं रंघडकुलेहिं ? इस्सरकुलेहिं मिटुं लहुं वा लभीहामि' त्ति एतेणाभिप्पायेण |
णातिक्कमे ण पाहारणाणि करेज । एत्थ दोसा-ते णीयकुले 'अभिभवति अम्हे' त्ति पदोसमावजेजा, एतेसिं 'जातिगन्वित' ति धीयारातिजातिवायोवव्हणं । तम्हा णीयं अतिकम वोलेतुं उस्सियं णाभिधारए, ||॥ २३ ॥ एवं गीतेसु अलाभेण अविसण्णो उस्सितेसु अलोलुओ
२२२. अदीणो वित्तिमेसेज्जा ण विसीएज पंडिते ।
अमच्छितो भोयणेम्मि मातण्णो एसणारते ॥ २४॥ १समुदाणं खं ३ वृद्ध०॥ २ ऊसद अचू० विना । उस्सियं अचूपा०॥ ३°धावए खं ३ हाटी०॥ ४ नीचेषु ॥ ५°णम्मी मा खं १-३॥ ६ मायन्ने खं १-२-३-४ जे. शु०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org