________________
णिजुतिचुण्णिजयं
२२२. अदीणो वित्ति० सिलोगो । अदीणो अदुम्मणो वित्तिमेसेज्जा वित्तिं सरीरधारणं एसेज्जा | मग्गेज्जा । ण विसीएज्ज विसायं ण गंतव्वं, एवं बहूणि घराणि अतिक्रम्म णत्थि भिक्खा, अहो ! किलेसो । पंडिते इति जो एतमधियासेति स पण्डितः । मुच्छित इव मुच्छितो, जधा मुच्छावसगतो णट्ठचित्तो एवं अंण्णपाणगेहीते णट्ठचित्तो, ण तदा भवियव्वं ति अमुच्छितो । भोयणम्मि मातण्णो मात्रा - परिमाणं तं लियसुत्तं २० जाणतीति मातण्णो, णातूणं ओमोयरियाकरणमा ( १ णं नाऽऽ )णेति अधिगं वा जं उज्झितव्वं । एसणाए रते २० उद्देसो
ज्झयणं
दसका
बिह
ण दीणो [ण] विसण्णो प मुच्छितो एसणं पेल्लेति ॥ २४ ॥
॥१३१॥
दीणता विसाय - मुच्छाओ इमेण आलंबणेण अलब्भमाणे विण कायव्वाओ । जहा —
२२३. बहुं परघरे अत्थि विविधं खाइम साइमं ।
Jain Education International
ण तत्थ पंडितो कुप्पे इच्छा देज्ज परो ण वा ॥ २५ ॥
पंचमं
पिंडेसण
२२३. बहुं परघरे अत्थि० सिलोगो । बहुं प्रभूतं परस्स घरे ण मम अत्थि विजए विविधं अणे- २५ गागार असणादि । एतं महग्घतरमिति विसेसिज्जति - खाइम - साइमं । ण तत्थ पंडितो कुप्पे, ण इति पडिसेहे, तत्थेति आधारसत्तमी, तम्मि खाइम साइमे अलग्भमाण इति वाक्यशेषः, पंडितो एतस्स अत्थस्स | विजाणओ, पंडिएणं तम्मि अलब्भमाणे ण कुप्पियव्वं । किं कारणं ? इच्छा अभिप्रायो कयाति तस्स अभिप्पायो | 'देमि अणुग्गहत्थं' एताए इच्छाए देज्ज, परो इति अप्पाणवतिरित्तो । सो 'किं एतेर्सि दिण्णेणं ?' ति एताए इच्छाए ण वा देज्ज ॥ २५ ॥ ण केवलं मासंसुल (१) महग्घदव्वस्स खाइम - साइमस्स अलाभे ण कुप्पितव्वं, किं तर्हि - ३०
|॥१३१॥
१ अन्न-पानगृज्या ॥ २ आत्मव्यतिरिक्तः ॥
For Private & Personal Use Only
www.jainelibrary.org