________________
२२४. सयणाऽऽसण वत्थं वा भत्त-पाणं व संजते ।
अदेंतस्स ण कुप्पेज्जा पच्चक्खे वि' य दीसतो ॥ २६ ॥ २२४. सयणाऽसण वत्यं वा० सिलोगो । सयणं संथारगादि, आसणं पीढकादि, वत्थं अणेगागारमुवगरणं । वासदो अलाबुपात्रादिविकप्पणे । भत्त-पाणं व भत्तं ओदणादि पाणं मुद्दियापाणगादि । वा-141 सदस्स हस्सता उक्ता । अत्थो पुण से अणंतरसिलोगे खाइम-साइममुपदिलु, इह भत्तं पाणमवि चउविहाहारतदुपकारभेजोवसंगहे । वासदो अकोधो संजमसारो त्ति संजताभिधाणं, एवं संजते भवति । इच्छा देज परो ण वि त्ति अधिकृतं, अतो अदेंतस्स न कुप्पेज्जा सव्वं पि (? सव्वम्मि) एतम्मि परिभुजमाणे त परिभयिजमाणे पच्चक्खे वि य दीसतो अपिसद्द-चसद्दा पच्चक्खकडुगपीडाकारितविसेसे, दीसओ दीसमाणस्स अदाणे दायगस्स न कुप्पेज्जा ॥ २६ ॥ “अदेंतस्स न कुप्पेज” ति कोहो निवारितो। इह तु लोभो कोहफलं च परुसवयणं णिवारणीयमिति२२५. इत्थियं पुरिसं वा वि डहरं वा महल्लगं ।
वंदेमाणं ण जाएज्जा णो य णं फरुसं वदे ॥ २७ ॥ २२५. इत्थियं पुरिसं वा वि० सिलोगो । एते दायगविकप्पा इत्थी पुरिसो वा, एक्केको डहरगो है महल्लो वा । एतेसिं विकप्पाणं अण्णयरं वंदमाणं ण जाएज्जा जहा अहं वंदितो एतेण, जायामि णं, भद्दो | अवस्स दाहिति । सो वंदियमेत्तेण जातिओ चिंतेज भणेज वा-चोरते वंदिहि त्ति एणातियं(?)एवमादिदोसा ।।
१ वि वरीसओ खं ३ । वि य दीसते हाटी० ॥ २ भेदज्ञ इत्यर्थः ॥ ३ वंदमाणो ण अचूपा. वृद्धपा. हाटीपा० ॥ *४ नो अण्णं फखं ३-४ वृद्ध० । नोय पणं फजे.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org