SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ तिचु पिंडेसण बिह णिज्जु- अवस्सपओयणे वंदितो अण्णत्थ गंतूण सवक्खेवमागतो जाएजा । एवं वंदिते वा जातिएण पडिसेहिओ अप्पे वा| पंचमं दिण्णे [णो य णं तं दायगंहीणं ते वंदणगं, वंदणगसारओ' णो एवमादि फरुसं वदेजा। पाढविसेसो णिजुयं वा "वंदमाणो न जाएज्जा" वंदमाणो विव वंदमाणो सिरकंप-भट्टि-सामिएवमादिपरियंदणेहि ॥२७॥ ज्झयणं दसका इत्थि-पुरिस-डहर-महल्लविकप्पे तरुणित्थीसु विसेसतो दोसा इति दरिसिज्जति-वंदणे जायण-फरुसवयणं लियसुत्तणिवारियं । इदं तु अवंदणे वंदणे वा कोव-समुक्कसविणयणत्थं भण्णति उद्देसो ॥१३२॥ २२६. जे ण वंदे ण से कुप्पे वंदितो ण समुक्कसे । ___ एवमण्णेसमाणस्स सामण्णमणुचिट्ठति ॥ २८ ॥ ___ २२६. जे ण वंदे ण से सिलोगो । जो ण वंदति तस्सुवरि 'गवितो दुरप्पत्ति ण कुप्पितव्वं । वंदितो वा रायमादीहिं 'को मए तुल्लो?' ति अप्पाणं ण समुक्कसेन्जा। एवमण्णेसमाणस्स, एवं अौतस्स २५ अकोवेण, वंदमाणे अजायणेण, [जातिएण पडिसेधिते] फरुसवयणपरिहरणेण, अवंदितस्स [अ] कोषेण, वंदितस्स || असमुक्करिसेण, एतेण अणेगविहेण प्रकारेण पुव्वरिसीहि एसियं अणुएसमाणस्स सामण्णं समणभावो तं अणुचिट्ठति, जधा पुवरिसिसु तमविकलमवत्थितं तहा एवं अण्णेसमाणस्स चिट्ठती ॥२८॥ वंदमाणातिजायणं अणणुण्णातमिति परपक्खतेणिया । सपक्खतेणियापडिसेहणत्थं भण्णति२२७. सिया ऐगतियो लडुं लोभेण विणिगृहती । मा मेतं दाइयं संतं दहणं सयौइए ॥ २९ ॥ ३०॥१३२॥ १ चिट्ठती जे चिट्ठए खं १ चिट्रह खं ३-४॥ २एगईओ खं २-३ शु०। पगइओ खं १-४ जे०॥ ३°हए जे। हह खं १-४ । 'हई खं २-३ शु०॥ ४'मायए खं १-२ जे. शु०माइए खं ३-४ वृद्ध । माईप जे०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy