________________
तिचु
पिंडेसण
बिह
णिज्जु- अवस्सपओयणे वंदितो अण्णत्थ गंतूण सवक्खेवमागतो जाएजा । एवं वंदिते वा जातिएण पडिसेहिओ अप्पे वा| पंचमं
दिण्णे [णो य णं तं दायगंहीणं ते वंदणगं, वंदणगसारओ' णो एवमादि फरुसं वदेजा। पाढविसेसो णिजुयं वा "वंदमाणो न जाएज्जा" वंदमाणो विव वंदमाणो सिरकंप-भट्टि-सामिएवमादिपरियंदणेहि ॥२७॥ ज्झयणं दसका
इत्थि-पुरिस-डहर-महल्लविकप्पे तरुणित्थीसु विसेसतो दोसा इति दरिसिज्जति-वंदणे जायण-फरुसवयणं लियसुत्तणिवारियं । इदं तु अवंदणे वंदणे वा कोव-समुक्कसविणयणत्थं भण्णति
उद्देसो ॥१३२॥
२२६. जे ण वंदे ण से कुप्पे वंदितो ण समुक्कसे ।
___ एवमण्णेसमाणस्स सामण्णमणुचिट्ठति ॥ २८ ॥ ___ २२६. जे ण वंदे ण से सिलोगो । जो ण वंदति तस्सुवरि 'गवितो दुरप्पत्ति ण कुप्पितव्वं ।
वंदितो वा रायमादीहिं 'को मए तुल्लो?' ति अप्पाणं ण समुक्कसेन्जा। एवमण्णेसमाणस्स, एवं अौतस्स २५ अकोवेण, वंदमाणे अजायणेण, [जातिएण पडिसेधिते] फरुसवयणपरिहरणेण, अवंदितस्स [अ] कोषेण, वंदितस्स || असमुक्करिसेण, एतेण अणेगविहेण प्रकारेण पुव्वरिसीहि एसियं अणुएसमाणस्स सामण्णं समणभावो तं अणुचिट्ठति, जधा पुवरिसिसु तमविकलमवत्थितं तहा एवं अण्णेसमाणस्स चिट्ठती ॥२८॥
वंदमाणातिजायणं अणणुण्णातमिति परपक्खतेणिया । सपक्खतेणियापडिसेहणत्थं भण्णति२२७. सिया ऐगतियो लडुं लोभेण विणिगृहती । मा मेतं दाइयं संतं दहणं सयौइए ॥ २९ ॥
३०॥१३२॥ १ चिट्ठती जे चिट्ठए खं १ चिट्रह खं ३-४॥ २एगईओ खं २-३ शु०। पगइओ खं १-४ जे०॥ ३°हए जे। हह खं १-४ । 'हई खं २-३ शु०॥ ४'मायए खं १-२ जे. शु०माइए खं ३-४ वृद्ध । माईप जे०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org