SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ द० का०३४ २२७. सिया एगतिओ लडुं० सिलोगो । सिया कयाति एगतिओ एगतरो कश्चिदेव मणुण्णं भोयणं लड्डु लोभेण विणिगूहती तम्मि गिद्ध-मुच्छितो विविधं अह्निकं [ णिगृहति ] संवरेति अप्पसागारियं करेति । किं कारणं १ मा मेतं मएतं विसिद्ध दाइयं दरिसियं संतं सोमणं दट्ठूण आयरियो अण्णो वि कोति सयमाइए अप्पणा आहारेज्जा, अधमेव एतं पढमालिआमिसेण मंडलीए वा ततो थाणातो उद्धरंतो आहारेहामि ॥ २९ ॥ तस्स एवं विणिगूहमाणस्स इमो लोभविपाको । तं जहा— २२८. अत्तट्ठगुरुओ लुडो बहुं पावं पकुव्वति । दुत्तोसतो भवति नेव्वाणं च र्णे लब्भति ॥ ३० ॥ २२८. अत्तट्ठगुरुओ लुद्धो• सिलोगो । अप्पणीयो अत्थो अत्तट्ठो, सो जस्स गुरुओ सो अत्तट्ठगुरुओ । अत्थ प्रयोजणं । लुद्धो लोभाभिभूतो । सो एवंगतो सपक्खवंचणपरो बहुं पार्व पभूतं पातयतीति पावं तं बहुं प्रकरिसेण कुव्वती प्रकुर्वती, एस परलो गावातो । इहलोए वि दुत्तोसतो य भवति मणुण्णाहारसमुतियो जेण वा तेण वा भिक्खयरलाभेण दुत्तोसतो भवति, [ नेव्वाणं च ण लब्भति ] अपरितुट्ठस्स कओ नेचाणं ?, अहवा परलोगपच्चवातोऽयं - सो अपरितुट्ठो धितिविरहितो सो मोक्खं ण लभति ॥३०॥ एस दिट्ठो अदिमवहरति । अयमण्णो सपक्खतेणियाविसेसो जो अदिट्ठो दिट्ठमपहरति तं पडुच्च भण्णति— २२९. सिया एगतियो लधुं विविधं पाण-भोयणं । Jain Education International भदगं भद्दगं भोच्चा विवेण्णं विरसमाहरे ॥ ३१ ॥ १ अमेव ॥ २ अत्तट्ठागुरुओ खं २-३ शु० वृद्ध० । अत्तट्टागरुओ खं १-४ ॥ विना ॥ ४ण गच्छति अचू० विना ॥ ५ विउण्णं खं ३ ॥ For Private & Personal Use Only ३ य से होति अचू० वृद्ध० हाटी • 21 www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy