________________
पंचम पिंडेसणज्झयणं
बिइ.
उद्देसो
आयत
णिज
२२९. सिया एगतियो लटुं० सिलोगो । सिया कयाइ कोति भिक्खायरियागत एव लभिऊण
विविधं अणेगागारं पाण-भोयणं भद्दगं सोभणं तं भुंजिऊण । भद्दगं भद्दगमिति वीप्सा । जं जं केणति ण्णिजयं गुणेण उववेतं तं सव्वं । अंबक्खलगाति विवण्णं, दोसीण-णिल्लोणाति वा विरसं तमाहरति ॥३१॥ दसका
एवं पुण जो मंडलीतो सो लोभेण व सपक्खपायणत्थं, इतरो कोऽहं ?लियसुत्तं
२३०. जाणंतु तो मए समणा आयतट्ठी अयं मुणी । ॥१३३॥
संतुट्ठो सेवती पंतं लूहवित्ती सुतोसतो ॥ ३२॥ २३०. जाणंतु ता इमे (मए) समणा सिलोगो । जाणंतु ता मए समणा-जधा एस साधू
] आगामिणि काले हितमायतीहितं, आततिहितेण अत्थी आय यथाभिलासी । मुणी य जती | भट्टारओ । संतुट्ठो जेण तेण चलति, अंतपंताणि सेवती, लूहवित्तीए जावेति सुतोसतो किंचि लभिऊणं २५ अलभितूण वा तुस्सति ॥ ३२ ॥ आउट्टाविएसु जं फलं तदिदमुण्णीयते
२३१. पूयणट्ठी जसोगामी माण-सम्माणकामए ।
बहुं पसवती पावं मायासल्लं च कुव्वती ॥ ३३ ॥ २३१. पूयणट्ठी जसोगामी० सिलोगो । पूणेण अत्थी पूयणत्थी।जसोगामी जसो गच्छति ति तदत्यं पवत्तती । माण-सम्माणकामए माणं सम्माणं च कामेति माण-सम्माणकामए । माणो अब्भुट्ठाणादीहिं गव्वकरणं, सम्माणो वत्थातीहिं, एगदेसेण वा माणो, सव्वगतो परिसंगो सम्माणो । सो एवमभिप्पायो बहुं
१ ता इमे अचू० विना ॥ २ एतं जे० ॥ ३ पूयणट्ठा अचू० वृद्ध० विना ॥ ४ जसोकामी अचू० विना ।।
॥१३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org