SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ पंचम पिंडेसणज्झयणं बिइ. उद्देसो आयत णिज २२९. सिया एगतियो लटुं० सिलोगो । सिया कयाइ कोति भिक्खायरियागत एव लभिऊण विविधं अणेगागारं पाण-भोयणं भद्दगं सोभणं तं भुंजिऊण । भद्दगं भद्दगमिति वीप्सा । जं जं केणति ण्णिजयं गुणेण उववेतं तं सव्वं । अंबक्खलगाति विवण्णं, दोसीण-णिल्लोणाति वा विरसं तमाहरति ॥३१॥ दसका एवं पुण जो मंडलीतो सो लोभेण व सपक्खपायणत्थं, इतरो कोऽहं ?लियसुत्तं २३०. जाणंतु तो मए समणा आयतट्ठी अयं मुणी । ॥१३३॥ संतुट्ठो सेवती पंतं लूहवित्ती सुतोसतो ॥ ३२॥ २३०. जाणंतु ता इमे (मए) समणा सिलोगो । जाणंतु ता मए समणा-जधा एस साधू ] आगामिणि काले हितमायतीहितं, आततिहितेण अत्थी आय यथाभिलासी । मुणी य जती | भट्टारओ । संतुट्ठो जेण तेण चलति, अंतपंताणि सेवती, लूहवित्तीए जावेति सुतोसतो किंचि लभिऊणं २५ अलभितूण वा तुस्सति ॥ ३२ ॥ आउट्टाविएसु जं फलं तदिदमुण्णीयते २३१. पूयणट्ठी जसोगामी माण-सम्माणकामए । बहुं पसवती पावं मायासल्लं च कुव्वती ॥ ३३ ॥ २३१. पूयणट्ठी जसोगामी० सिलोगो । पूणेण अत्थी पूयणत्थी।जसोगामी जसो गच्छति ति तदत्यं पवत्तती । माण-सम्माणकामए माणं सम्माणं च कामेति माण-सम्माणकामए । माणो अब्भुट्ठाणादीहिं गव्वकरणं, सम्माणो वत्थातीहिं, एगदेसेण वा माणो, सव्वगतो परिसंगो सम्माणो । सो एवमभिप्पायो बहुं १ ता इमे अचू० विना ॥ २ एतं जे० ॥ ३ पूयणट्ठा अचू० वृद्ध० विना ॥ ४ जसोकामी अचू० विना ।। ॥१३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy