SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ पसवती पावं बहुं पभूतं पसवती जणयती [पावं], कम्मपसूईए मायासल्लं सलं आउधं देधलग्गं, चसद्दो दोससमुच्चये, मायैव तस्स सलं भवति, तं कुवती मायासलं करेति ॥ ३३॥ सपक्खे तेणिया भणिता । इमा पुण स-परपक्खगता२३२. सुरं वा मेरगं वा वि अण्णं वा मज्जगं रसं । संसक्खो ण पिबे भिक्खू जसं सारक्खमप्पणो ॥ ३४ ॥ ___२३२. सुरं वा मेरगं वा वि० सिलोगो।सुरा पिट्ठकम्मसमाहारो । मेरगो पसण्णाविसेसो।पधाण इति | सरा-मेरगाभिधाणं । अण्णं वा मधु-सीधुविकप्पसेसं मज्जगं रसं मदणीयं । ससक्खो सक्खीभूतेण अप्पणा सचेतण इति, अहवा जया गिलाणकजे तता ससक्खो ण पिवे जणसक्खिगमित्यर्थः । किं पुण ससक्खं? जसं सारक्खमप्पणो, जसो सकमोतं सारक्खंतो, लोगे वा जो जसो तं सारक्खंतो, अप्पणो अप्पणा वा जसं सारखंतो ससक्खं ण पिबेति ॥ ३४॥ अप्पसागारियं मा विणा कज्जेण पिबेज ति भण्णति २३३. पियातेगतियो तेणो ण मे कोति वियोणति । तस्सँ पस्सह दोसादि नियेडिं च सुणेह मे ॥ ३५॥ ___ २३३. पियातेगतिओ तेणो० सिलोगो । पिबति आजीवति एगतिओ कोति रसगिद्धो तेणो चोरियं ण मे कोति विजाणति एवमहं णिगूढं करेमि जधा ण कोति मए जाणति । तस्स एवंविधस्स १ देहलमम् ॥ २ ससक्खं अचू० विना ॥ ३ तदा ॥ ४ स्वकमोजः ॥ ५ को वि वि सं २॥ ६ विजाणयि | वृद्ध०॥ ७ तस्स सुणसु दो वृद्ध० ॥ ८दोसाई अचू० विना ॥ ९नियर्ड खं ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy