SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ +M पंचम पिंडेसण ज्झयणं उद्देसो ॥१३४॥ २० णिज-२५ तेणस्स गुरवो सीसे आमंतेऊण भणति-पस्सह इहलोय-पारलोइयाई दोसादि । जहा य सो णियडिमायरति चिचु- दुक्खे, नियडी माया तं सुणेह भण्णमाणिं ॥३५॥ णिजुयं "तस्स पस्सध दोसाई" ति जं भणितं तसिं दोसाणं पाउब्भावणत्यमिदं भण्णतिदसका २३४. वडती सोंडिया तस्स माया मोसं च भिक्खुणो। लियसुत्तं अजसो य अणेव्वाणी सततं च असाधुता ॥ ३६ ॥ २३४. वहुती सोंडिया तस्स० सिलोगो । सुरादिसु संगो सोंडिया सा वहुती पाणवसणं । तस्स कतेणियाए पिवंतस्स माया णिगूढं पावमिति मोसो पुच्छियस्स वऽवलावो भिक्खुणो पव्वतियस्स अजसो य सपक्ख-परपक्खे एस वेयडितो ति । अणेवाणी तं अलभमाणस्स अतुट्ठी, मोक्खाभावो वा अणेवाणी। सततं च सव्वकालं असाधुभावो असाधुता ॥ ३६॥ सव्वमवि एतं वद्वतीति आदिदीवितं । सो तेण वसणेण इहलोए चेव२३५. णिच्चुग्विग्गो जधा तेणो अप्पकम्मेहिं दुम्मती । तारिसो मरणंते वि णे आराहेति संवरं ॥ ३७॥ २३५. णिच्चुविग्गो जधा तेणो सिलोगो । णिचं उव्विग्गो भीतो, निदरिसणं-जहा तेणो रायपुरिसादीण णिचभीतो, एवं सो वि [ अप्पकम्मेहिं ] अप्पणो दुचरितेहिं वसणाभिभूतो । कुच्छितमती दुम्मती । तारिसो अणेगग्गी मरणंते वि मरणमेव अंतो तम्मि वि ण आराहेति संवरं पच्चक्खाणं णमोक्कारमवि॥३७॥ सयमवि तस्स दोसपसंगो १सुंडिया खं १-२-४॥ २ अनिव्वाणं खं २-४ शु० हाटी०॥ ३ अत्तक अचू. विना ॥ ४ दुम्मइ खं ३-४ ॥ ५नाराहेह अचू, विना । ॥१३४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy