________________
२३६. आयरिये नाऽऽराधेति समणे यावि तांरिसो 1
गिहत्था वि' णं गरहंति जेण जाणंति तारिसं ॥ ३८ ॥
२३६. आयरिये नाऽऽराघेति • सिलोगो । आयरियाराधणं परलोगाराहणाए मूलं, सो एवंगुणो पमाती आयरिये णाराहेति, अण्णे वि समणे, तारिसो मत्तवालओ । ण केवलं गुरु-साधूण अवमतो, गिहत्था ५ वि णं गरहंति 'मज्जव्वसणी समणओ' त्ति जिंदंति, जेण तहाभूतं जाणंति ॥ ३८ ॥
एवं दोसप्पसंगविरहितो पुर्णे
२३७. तवं कुव्वति मेधावी पैणी वज्जए रसे ।
Jain Education International
मज्जप्पमातविरतो तवस्सी अतिउक्कसो ॥ ३९॥
२३७. तवं कुवति मेधावी ० सिलोगो । तवो बारसविधो तं करेति । मेधावी दुविहो - [मेरामेधावी य] १० गहणमेधावी । मेराधावणेण य इह मेरामेधावी अधिकृतः । पणीए वज्जए रसे, पणीए पधाणे विगतीमा १० दीते वज्जए । रसेसु जिन्भाडंडप्पसंगो केवलो, वियडे पुण सो य पमादत्थाणं च, अतो मज्ज-पमातविरतो, सो य तवस्सी । मतेण य एवं पि संभवतीति भण्णति-अतिउक्कसो णं अहमिति गब्वेण तवस्सित्तणेण अत्तुक्का
१ तारिसे खं ४ ॥ २ व खं २ ॥ ३ जेणं खं ३ ॥ ४ २३६ सूत्रश्लोकानन्तरं सर्वासु सूत्रप्रतिषु हाटी० च एकः सूत्रश्लोकोऽधिको वर्तते
एवं तु अगुणप्पेही गुणाणं च विवज्जए । तारिसो मरणंते वि णाऽऽराहेइ संवरं ॥ ५ पणीयं वज्रए रसं अचू० वृद्ध० विना ॥ ६ "मेधावी दुविहो, तं०- गंथमेधावी मेरामेधावी य । तत्थ जो महंतं गंथं अहिज्जति सो गंधमेधावी । मेरामेधावी णाम मेरा मज्जाया भण्णति, तीए मेराए धावति त्ति मेरामेधावी ।" इति वृद्धविवरणे ॥
For Private & Personal Use Only
www.jainelibrary.org