SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ बिह ook णिज- सियो ॥ ३९ ॥ पाणाभिलासे “वहृती सोंडिय” [सुत्तं २३४ ] त्ति एवमादी दोसपसंगो भणितो । तवस्सिणो पंचम चिचु-|| गुणपरंपरपरूवणत्थमिदं भण्णति पिंडेसणणिजुयं २३८. तस्स पस्सध कल्लाणं अणेगसाधुपूतियं । ज्झयणं दसका विपुलं अट्ठसंजुत्तं कित्तयिस्सं सुणेह मे ॥ ४०॥ लियसुचं उद्देसो २३८. तस्स पस्सध कल्लाणं० सिलोगो । तस्सेति तस्स तवस्सिणो पणितरस-मज-पमादवज्जतस्स ॥१३५|| पस्सध ति गुरुवो आमंतेंति । पस्सणं णयणगतो वावारो सव्वगतावधारणे वि पयुज्जति, मनसा पश्यति । तस्स पश्यतेति कल्लाणं वृद्धिं अणेगेहिं साधूहिं पूतियं पसंसियं इह-परलोगहितं । विपुलं अट्ठसंजुत्तं विपुलेण २० वित्थिण्णेण अत्थेण संजुत्तं अक्खयेण जेव्वाणत्थेण । तमिदाणिं सवित्थरं कित्तयिस्सं सुणेह मे ॥ ४०॥ तक्वित्तणमिदमारब्भते२३९. एवं तु गुणप्पेधी अगुणाणे विवज्जए। तारिसो मरणंते वि आराहेति संवरं ॥ ४१ ॥ २३९. एवं तु गुणप्पेधी० सिलोगो । एवं एतेण प्रकारेण मज्जपमायवेरमणातिणा, तुसदो हेतौ, पणीय २५ रसपरिहरणातिहेतुणा गुणप्पेही गुणा सीलव्वयादयो ते पीहेति स्पृहयति सो गुणप्पेही । अगुणा [कु] २५ १पासह कशुपा०॥ २ पूइयं खं १-२-३ जे० शु० । पूजियं वृद्ध० । पूयणं खं ४ ॥ ३ विपुलं इत्यत्र ॥१३५॥ अनुस्वारोऽलाक्षणिकः, सामासिकपदत्वात् । वृद्धविवरणकृताऽपि इत्यमेव व्याख्यातमस्ति । श्रीहरिभद्रपादैस्तु भिन्नपदत्वेन व्याख्यातमस्ति ॥ ४'तु स गु हाटी०॥ ५°णाणं च वजओ खं १ । णाणं तु विवजओ खं ३ । णाणं च विवजओ खं २-४ ४० हाटी. अगुणाऽणविवजए अचूपा. वृपा० (दृश्यतां पत्रं १३६ टि०१)॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy