SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ state - d n Jaudhadkachootchooldhodare सीलादयो तेसिं विवजए । अधवा-अगुणा एव [अणं] रिणं तं विवजेति "अगुणाऽणविवजए"। तारिसो मरणंते वि, तारिसो पणितरसगेहीविरहितो अप्पमाती आराहेति संवरं ॥४१॥ ____ गुर्वा राहणाहीणं च संवराराहणं, आयरियाराहणेण तमणुमीयति त्ति भण्णति२४०. आयरिए आराहेति समणे यावि तारिसो। गिहत्था वि णं यति जेणं जाणंति तारिसं ॥ ४२ ॥ २४०. आयरिए आराहेति सिलोगो । आयरियव्वा सुस्सूसणातिणेति आयरिया, ते आराहेति | | पसादयति । सेसे समणे यावि तारिसो। निहत्था विणं पूयेंति अहो! भट्टारओ अप्पमत्तो । जेणं जाणंति तारिसं ॥ ४२ ॥ भत्त-पाण-मजतेणदोसजातमुपदिढें । इदं पुण ततो कट्ठतरं तेणत्तणं ति भण्णति २४१. तवतेणे वतितेणे रूवतेणे य जे णरे।। ___आयार-भावतेणे य कुव्वती देवकिब्बिसं ॥ ४३ ॥ २४१. तवतेणे वइतेणे० सिलोगो । तवोतेणे जधा-कोति सम्भावदुब्बलसरीरो 'तुम सो खमओ त्ति पुच्छितो पूयणत्थं भणति-आम, तसिणीओ वा अच्छति. अणमतिनिमित्तं वा भणति-साधवो चेव खमगा भवति । वतितेणो तधेव-कोति कस्सति धम्मकहिकस्स वातिणो वा सरिसो पुच्छितो जधा पढमो तहेव करेति । रूवतेणो-कोति कस्सति रायपुत्तपव्वतियस्स सरिसो 'तुमं सो? ति पुच्छिओ उवेक्खति, १"नागजुणिया तु एवं पढंति-"एवं तु गुणप्पेही अगुणाऽणविवजए" अगुणा एव अणं अगुणाणं, अणं ति वा रिणं | ति वा एगट्ठा, तं च अगुणरिणं अकुब्र्वतो।" इति वृद्धविवरणे ॥ २ पूयंति खं २-४ शु०। पूएंति खं ३ । पूइंति खं १ जे०॥ ३रूयतेणे जे०॥ Nod Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy