________________
अणंतरसिलोगोपदिट्ठपडिसेहकारणावधारणत्थमिदं भण्णति२०९. वणीमगस्स वा तस्स दायगस्सुभयस्स वा ।
अप्पत्तियं सिया होज्जा लेहुत्तं पवयणस्स वा ॥ ११ ॥
२०९. वणीमगस्स वा तस्स० सिलोगो । वणीमगस्स वा, समणादीण वा वासद्देण विकप्पियाण । तस्सेति जो भिक्खत्थं उवसंकंतो, दायगस्स वा भिक्खादीण, उभयस्स वा दायग-गाहगाण, तदतिक्रमणे अप्पत्तियं अणि सिया कयायि भवेज्ज, 'एते परलाभोवजीवणत्थं संपयंति वरागा' इति लहुत्तं पवयणस्स वा तस्स वा ॥ ११ ॥ जहा पडिकुडकुलातीणि अच्चंतपरिहरणीयाणि ण तदमिति तदुवसंकमणोपायो भण्णति२१०. पडिसेहिते व दिष्णे वा ततो तम्मि णियत्तिते ।
उवसंकमेज्ज भत्तट्ठा पाणट्ठाए व संजते ॥ १२ ॥
२१०. पडिसेहिते व दि० सिलोगो । जदा सो वणीमगादी अतिच्छति पडिसेधितो दिण्णं वा १० से, एवमदाणेण दाणेण वा ततो तम्मि णियत्तिते भिक्खातिलाभत्थाणातो समीवं संकमेज्जा उवसंकमेज | भत्तट्ठा भत्तनिमित्तं पाणट्ठाए वा ॥ १२ ॥ संजते होऊण जधा मणोगतदुक्खपरिहरणत्थं वणीमगाइणो णातिक्क| मियव्वा तहा सरीरपीडापरिहरणनिमित्तमिमाणि णातिक्कमेज -
२११. डैप्पलं पउमं वा वि कुमुदं वा मगदंतिगं ।
Jain Education International
अण्णं वा पुप्फ सैचित्तं तं च संलुंचिया दए ॥ १३ ॥
१ अपत्तियं खं ४ ॥ २ लहुयत्तं गुपा० ॥ ३ अप्रैतनसूत्र श्लोकचूर्ण्यनुसारेण अयं सूत्रश्लोकः आचार्यान्तरमतेन षट्चरणात्मको वर्तते इति एतत्सूत्र श्लोकानन्तरं दैतियं पडियाइक्खे ण मे कप्पति एरिसं इति पश्चार्द्धमधिकं ज्ञेयम् ॥ ४ सच्चित्तं खं १-२-३ शु० ॥
For Private & Personal Use Only
www.jainelibrary.org