________________
णिजु
तिचुणिजुयं
पंचम पिंडेसणज्झयणं
२०७. अग्गलं फलिहं दारं कवाडं वा वि संजते ।
अवलंबिया ण चिठेजा गोयरग्गगतो मुणी ॥९॥ दसका- २०७. अग्गलं फलिहं दारं० सिलोगो । दुवारे तिरिच्छं खीलिकाकोडियं क8 अग्गला । णगरदारलियसुत्तं २०| कवाडोवत्थंभणं फलिहं । दारं पवेसमुहं । कवाडं दारघट्टणं । एताणि अग्गलादीणि अवलंबिया ण
चिट्टेजा, यदुक्तं अवटुंभिऊण । गोयरग्गगतो मुणी एतं भणितमेव ॥९॥ दोसकहणमवलंबणे संचरकुंथुद्देहि॥१२७॥
यादि भत्ते वा पवडणं तस्स आय-संजमविराहणा। दव्वजयणाणंतरमिमा भावजयणा२०८. सेमणं माहणं वा वि किवणं वा वणीमगं ।
तमतिक्कम्म ण पविसे ण चिट्टे चक्खुफासयो ॥ १० ॥ २०८. समणं माहणं वा वि० सिलोगो । समणा पंच । माहणा धीयारा । किवणा पिंडोलगा। वणीमगा पंच । एतेसिं कोति भिक्खत्थं पविसमाणो पुव्वपविट्ठो वा जदि भवेजा तमतिकम्म ण पविसे ण | वा चिट्ठज्जा चक्खुफासयो चक्खुदरिसणविसये ॥१०॥
१ "मुणिसद्दो आमंतणे वट्टइ" इति वृद्धविवरणे ॥ २ २०८ सूत्रश्लोकस्थाने सर्वासु सूत्रप्रतिषु हाटी० च सूत्रश्लोकद्वयं वर्त ते । तथाहि
समणं माहणं वा वि किविणं वा वणीमगं । उवसंकमंतं भत्तट्टा पाणटाए व संजए । तं अइक्कमित्तु न पविसे न चिट्टे चक्खुगोयरे । एगंतमवक्कमित्ता तत्थ चिहेज संजए॥
अइक्कमित्तु स्थाने अक्कमित्तु जे० । चक्खुगोयरे स्थाने चक्खुफासओ जे. अचू० वृद्धः । चक्खुफासप खं ४ ।। अगस्त्यचूर्णी वृद्धविवरणे चोपरिनिर्दिष्ट एक एव सूत्रश्लोको व्याख्यातोऽस्ति ॥ ३ किविणं खं ४ जे० शु०॥
॥१२७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org