________________
चरंतो "सति काले चरं" एवं कुजा पुरिसगारियं । णावस्सं काले वि लाभो भवति ति तत्थ इमं
आलंबणं-अलाभो त्ति ण सोएजाण परिदेवेज्जा, तवो त्ति अधियासते तवोविधाणमोमोयरिया || तदत्थमहियासए ॥ ६॥ काले जयणा भणिता । खेत्तजयणा पुण
२०५. तहेवुच्चावया पाणा भत्तट्ठाए समागता ।
तो उज्जुयं न गच्छेज्जा जयमेव पंडिक्कमे ॥७॥ २०५. तहेवुच्चावया पाणा० सिलोगो । तेण प्रकारेण तघेव, जहा अकालवजणं एवमिदमविउच्चावया णाणाविधा जाति-रूव-वय-संठाणातीहिं भत्तट्टाए बलिपाहुडियादिसु समागता मिलिता, 'मा तेसिं| उत्त्रासाती होहिति' त्ति ततो उज्जुयं न गच्छेज्जा । ते घासेसिणो परिहरंतो जयमेव पडिक्कमे ॥७॥ ... जधा अंतराइयातिदोसभएण उच्चावयवित्तासणं ण करणीय, एवं भिक्खागयस्स णिसीयणादौ आलावगप|संगण वा पाण-भोयणंतरायमिति भण्णति
२०६. गोयरग्गपविट्ठो तु ण 'णिसिएज कत्थति ।
__ कहं वा ण पबंधेजा चिट्ठित्ताण व संजते ॥ ८॥ २०६. गोयरग्ग० सिलोगो । गोयरो अग्गं च भणितं, तं पविट्ठो। तुसद्दो दोसहेतुभावदरिसणत्थो । ण णिसिएज णोपविसेज कत्थति त्ति गिह-देवकुलादौ । उछितो वि कहं वा कहा धम्मकहाती १५ ण पबंधेजा पबंधेण ण भणेजा, एगणातमेगवागरणं वा भणेज्जा, चिहितो वा एगत्थाणे चिरं, संजते त्ति एसा साधुत्थिती ॥८॥ण केवलं णिसियणं, अवट्ठभणमवि ण कप्पति, तण्णिवारणत्थमिदं भण्णति
१ तपोविधानमवमोदरिका ॥ २'टाय समा शुपा०॥ ३ तदुजयं खं १-२ हाटी० । तउजुयं शु०॥ ४ परक्कमे का अचू० विना ॥ ५ णिसीएज खं १-२-३ शु०॥ ६"संजए ! त्ति आमंतणं" इति वृद्धविवरणे ॥ ७ साधुस्थितिः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org