________________
तृतीया तेण सहायभूतेण णिक्खमे पडिस्सयातो गच्छेज्जा णातिवेलातिक्कतं । कालेणेव पडिक्कमे पडिणियत्तेज्या । एत्थ खेत्तं पहुप्पति कालो पहुप्पति भायणं च एते अट्ठ भंगा जोएयव्वा । जेधोतियं विवरीयं अकालं च सति कालमवगतमणागतं वा एतं विवज्जेत्ता चतिऊण, ण केवलं भिक्खाए पडिलहणातीणमवि जैहोतिते काले कालं | समायरे ॥ ४ ॥ भिक्खागहणकालोवदेसस्स विवरीयकरणदोसोवदरिसणत्थं परवैयणोववातणमेव । अकालचारी लिय २० अलभमाणो भिक्खमातुरीभूतो केणति 'लद्धं भिक्खं ?' ति पुच्छितो 'एस थंडिल्लग्गामो' जिंदतो भण्णति२०३. अकाले चरसि भिक्खो ! कालं ण पडिलेहसि ।
दसका
॥१२६॥
अप्पाणं च किलामेसि सण्णिवेसं च गैरहसि ॥ ५॥
णिज्जुचिचु
ण्णिजयं
२०३. अकाले चरसि० सिलोगो । अकाले भिक्खस्स अदेस - काले चरसि भेक्खस्स हिंडसि भिक्खो ! इति आमंतणं । पमाती कालं ण पडिलेहेसि, ततो अप्पाणं च किलामेसि विधापरिस्समेण । सण्णिवेसो गामो तं गरहसि निंदसि । अहवा अफव्वितो परिदेवमाणो एतमेव अत्थं गुरूहिं भण्णति सोवालंभं ॥ ५ ॥ एते अकालचरणे दोसा अतो
२०४. सति काले चॅरे भिक्खू कुज्जा पुरिसंगारियं ।
Jain Education International
अलाभो त्तिण सोज्जा तवो त्ति अधियासते ॥ ६ ॥
२०४. सति काले चरे० सिलोगो । सति दोससमुच्चये काले चरे भिक्खू, सति वा भेक्खाकाले
५ भिक्खु ! अ० विना ॥ ६ गरिहसि शु० वृद्ध० ॥
१ यथोदितम् ॥ २ यथोदिते ॥ ३ परवचनोपपादनमेव ॥ ४ चरसी वृद्ध० ॥ खं २ शु० ॥ ७ वृथापरिश्रमेण ॥ ८ चरं अचूपा० ॥ ९ सकारियं खं १-२ जे०
For Private & Personal Use Only
पंचमं
पिंडेसण
ज्झयणं
बिह
उद्देसो
|॥१२६॥
www.jainelibrary.org