SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ तृतीया तेण सहायभूतेण णिक्खमे पडिस्सयातो गच्छेज्जा णातिवेलातिक्कतं । कालेणेव पडिक्कमे पडिणियत्तेज्या । एत्थ खेत्तं पहुप्पति कालो पहुप्पति भायणं च एते अट्ठ भंगा जोएयव्वा । जेधोतियं विवरीयं अकालं च सति कालमवगतमणागतं वा एतं विवज्जेत्ता चतिऊण, ण केवलं भिक्खाए पडिलहणातीणमवि जैहोतिते काले कालं | समायरे ॥ ४ ॥ भिक्खागहणकालोवदेसस्स विवरीयकरणदोसोवदरिसणत्थं परवैयणोववातणमेव । अकालचारी लिय २० अलभमाणो भिक्खमातुरीभूतो केणति 'लद्धं भिक्खं ?' ति पुच्छितो 'एस थंडिल्लग्गामो' जिंदतो भण्णति२०३. अकाले चरसि भिक्खो ! कालं ण पडिलेहसि । दसका ॥१२६॥ अप्पाणं च किलामेसि सण्णिवेसं च गैरहसि ॥ ५॥ णिज्जुचिचु ण्णिजयं २०३. अकाले चरसि० सिलोगो । अकाले भिक्खस्स अदेस - काले चरसि भेक्खस्स हिंडसि भिक्खो ! इति आमंतणं । पमाती कालं ण पडिलेहेसि, ततो अप्पाणं च किलामेसि विधापरिस्समेण । सण्णिवेसो गामो तं गरहसि निंदसि । अहवा अफव्वितो परिदेवमाणो एतमेव अत्थं गुरूहिं भण्णति सोवालंभं ॥ ५ ॥ एते अकालचरणे दोसा अतो २०४. सति काले चॅरे भिक्खू कुज्जा पुरिसंगारियं । Jain Education International अलाभो त्तिण सोज्जा तवो त्ति अधियासते ॥ ६ ॥ २०४. सति काले चरे० सिलोगो । सति दोससमुच्चये काले चरे भिक्खू, सति वा भेक्खाकाले ५ भिक्खु ! अ० विना ॥ ६ गरिहसि शु० वृद्ध० ॥ १ यथोदितम् ॥ २ यथोदिते ॥ ३ परवचनोपपादनमेव ॥ ४ चरसी वृद्ध० ॥ खं २ शु० ॥ ७ वृथापरिश्रमेण ॥ ८ चरं अचूपा० ॥ ९ सकारियं खं १-२ जे० For Private & Personal Use Only पंचमं पिंडेसण ज्झयणं बिह उद्देसो |॥१२६॥ www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy