SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २००. सेजा-निसीहियाए. सिलोगो । सेजा उवस्सओ, णिसीहिया सज्झायथाणं, जम्मि वा| है रुक्खमूलादौ सैव निसीहिया, सेज्जा एव वा णिसीहिया सेनानिसीहियाए [समावण्णो य गोयरे...... | गोयरे वा जहा पढमं भणितं । एतेसु अयावयटुं भोचा णं जावदटुं यावदभिप्रायं तब्विवरीयमतावयलु भुंजित्ता जति तेण ण संथरे जति सदो अन्भुवगमे, तेण जं भुत्तं ण संथरे ण तरेजा ॥२॥ जति ण संथरेजा तेणेव जं भुत्तं२०१. ततो कारणमुप्पण्णे भत्त-पाणं गवेसए । विधिणा पुवुत्तेण इमेणं उत्तरेण य ॥ ३ ॥ २०१. ततो कारणमुप्पण्णे० सिलोगो । सो पुण खमओ वा जधा "विअट्ठभत्तियस्स कप्पंति सव्वे गोयरकाला" [ दशाश्रु० अ० ८ सूत्र २४४] छुधालु वा दोसीणाति पढमालियं काउं पाहुणएहिं वा उवउत्त ततो एवमातिम्मि कारणे उप्पण्णे भत्त-पाणं गवेसेजा विधिणा पुत्ववुत्तेण पढमुद्देसगवण्णितेण, जं अणंतरं भणीहामि इमेणं ततो पुव्वभणियातो उत्तरेण । चसद्दो पुव्वुत्तविधिसमुच्चये ॥३॥ सो उत्तरो विधी अयमारब्भति, तं जधा२०२. कालेण निक्खमे भिक्खू कोलेणेव पडिक्कमे । अकालं च विवजेत्ता काले कालं समायरे ॥ ४॥ __२०२. कालेण निक्खमे भिक्खू० सिलोगो । गाम-णगरातिसु जहोचियभिक्खवेलाए कालेणेति १व्वउत्तेणं खं २ जे. । वावुत्तेणं खं ३ । पुवमणिएणं वृद्ध० ॥ २कालेण य प खं १-२-३-४ जे. शु.। कालेणेव प अचू० वृद्ध० हाटी.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy