SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ पंच णिजचिचु णिजुयं दसकालियसुतं बिड ॥१२५॥ बातालीसेसणसंकर्डम्मि गेण्हंतो जीव ! ण सि छलितो । एहि जह ण छलिजसि भुंजतो राग-दोसेहिं ॥१॥ [पिण्डनियुक्तिः गाथा ६३४] पिंडेसणअतो इंगाल-धूमपरिहरणस्थमिदं भण्णति ज्झयणं १९९. पडिग्गहं संलिहिताणं लेवैमाताए संजते । दुग्गंधं वा सुगंधं वा सव्वं भुंजे ण छड्डए ॥ १॥ १९९. पडिग्गहं० सिलोगो । भत्तपडिग्गाहणभायणं पडिग्गहो, तं पडिग्गहं संलिहिताणं सामासेउं लेवमाताए जावतियं भो(? भा)यणोवलित्त एवं लेवमात्रया, अधवा "लेवमादाय" लेवादारब्भ अण्णगंधनिस्सेसं | जेण अलेवाडमिव भवति । संजते इति आमंतणमुवदेसो वा । एवं कडच्छेदेण भुंजमाणो दुग्गंधं वा सुगंधं वा कुत्सितगंधं दुग्गंधं, गंधसंपण्णं सुगंधं, उभयहा । वासदेण रसादयो विकप्पिजंति । भुत्तस्स संलेहणविहाणे भणितव्वे अणाणुपुव्वीकरणं कहिंचि आणुपुविनियमो कहिंचि पकिण्णकोपदेसो भवति त्ति एतस्स परूवणत्थं । एवं च घासेसणाविधाणे भणिते वि पुणो वि गोयरग्गपविट्ठस्स उपदेसो अविरुद्धो। णग्ग-मुसितपयोग इव वा 'दुग्गंध'पयोगो उद्देसगादौ अप्पसत्थो त्ति ॥१॥ जहा करणं "विणएण पविसित्ता सगासे गुरुणो | मुणि” [सुत्तं १८६ ] त्ति भणितं, ण पुण थाणविसेसो, तव्विसेसणत्थं भण्णति २००. सेज्जा-निसीहियाएं समावण्णो य गोयरे। अयावेयटुं भोच्चा णं जति तेण ण संथरे ॥२॥ 5॥१२५॥ १ डम्मि गहणम्मि जीव ! इति पिण्डनियुक्तौ पाठः॥ २ लेवमादाय अचूपा० । लेवमायाय खं ३॥ ३ ए वा सखं१॥ ४ व हाटी०॥ ५ वयट्ठा खं १-२-३ शु० । °वट्ठा खं ४ जे०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy