________________
द०का०३२
पाणिततडे पोत्ती विस्सरिया । तदत्थं गतेण पुरिसेण अस्सो दिट्ठो आणीतो य । परिव्वायगभत्तेण 'सोवातमेतेण कहित' मिति णाते 'ण देमि णिविट्ठे' त्ति वज्जितो । एरिसो मुहादायी दुल्लभो ॥
मुहाजीविम्मि उदाहरणं - कोति राया निरुप्पकारी सुद्धधम्मपरिक्खत्थं मोदगभोयणमाघोसेतुं रायपुरिसे भणति - पुच्छह को केण खाति १, पडिवण्णे य ममं उवणेह । 'केण खाह ?' त्ति पुच्छिता । कोति भणति - मुहेण, कोति - हत्थेहिं, अण्णो- पाएहिं, एवमणेगेहि पडिवज्र्ज्जति । खुड्डुओ भणति - ण केणति । उवणीयो रण्णा पुच्छितो कहेति - जो जेण णिव्विसति सो तेण क्खाति, आयुहिता हत्थेहिं, दूतादयो पादेहिं, मंति-सूय-मागहादयो मुहेण, एवं जं जस्स आराहणमुहं सो तेण भुंजति, अहं पुण इहलोगोवगारं प्रति मुहागयाएसणियस्स । 'सोधम्मो' त्ति पव्वतियो । एरिसो मुहाजीवी ॥
उभयोरपि फलोवसंहरणमिदं - मुहादायी मुहाजीवी जहुद्दिगुणा दो वि गच्छंति सोग्गतिं | देवगतिं मोक्खं वा ॥ ११६ ॥ इति बेमि पुव्वभणितमेव ॥
॥ पिंडेसणाए पढमो उद्देसओ सम्मत्तो ॥ ५ ॥ १ ॥
[ पिंडेसणाए बिइउद्देसओ ]
पिंडेसणाबितियुद्दे सारंभो । घासेसणा पत्थुता, जहा - " अरसं विरसं वा वि०" [ सुतं १९६ ] एतं वीर्तिगालं वीयधूमं साहुदेहस्स धारणत्थं ति कारणं, मा उग्गमुप्पायणेसणासुद्धमवि राग-दोसेहि भुंजमाणो विराहे१५ हिति । भणितं च
१ पानीयतटे ॥ १२ सोपायमेतेन ॥ ३ निरूप्यकारी दीर्घज्ञ इत्यर्थः ॥ ४ आयुधिकाः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org