SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ णिजु पंचम पिंडेसण णिजुयं दसकालियसुत्तं 08*** ज्झयणं पढमो उद्देसो 18 ****** तमेवमुपदरिसितविधाणमभिप्पायतो विसिटुं१९७. उप्पण्णं णातिहीलेज्जा अप्पं पि बहुफासुयं । मुधालद्धं मुधाजीवी भुंजेजा दोसवजितं ॥ ११५॥ १९७. उप्पण्णं णाति० सिलोगो । उप्पण्णं लद्धं ण अतिहीलेज्जा, हीलणं निंदणं, णकारो तं | पडिसेहेति, ण निंदेज्जा । किं कारणं? अप्पंपि बहुफासुयं 'फासुएसणिजं दुल्लभं' ति अप्पमवि तं पभूतं । तमेव | | रसादिपरिहीणमवि अप्पमवि मुधालद्धं वेंटलादिउवगारवजितेण मुहालद्धं मुहाजीवी उप्पादणादोसपरिहारी भुंजेजा घासेसणादोसेहिं सइंगालदोसादिवज्जितं ॥११५॥ इमेण य आलंबणेण अरस-विरसाति अण्णं दायकं वा णातिहीलेजा । जधा१९८. दुल्लभा मुहादायी मुहाजीवी वि दुल्लभा । मुहादायी मुहाजीवी दो वि गच्छंति सोग्गतिं ॥ ११६ ॥ ति बेमि । ॥ पिंडेसणाए पढमो उद्देसओ सम्मत्तो॥५-१॥ १९८. दुल्लभा हु मुहादायी० सिलोगो । उपकारहरणीए लोए मुहादाती दुल्लभा । दायगचित्ताराहणपरेसु गेण्हंतएसु मुहाजीवी वि दुल्लहा।। मुहादातिम्मि उदाहरणं-कोति परिव्वायगभत्तो परिव्वायएण 'मम जोग वहाह' त्ति अत्थितो भणतिवहामि, जदि पुण मम जोगंण वहसि । परिव्वायएण 'तह' ति अब्भुवगते सुवि(व)हिते य से कते अण्णया भागवयस्स अस्सो चोरोहं अतिप्पभाते अवहंतेहिं जालीए बद्धो । परिव्वायतो पाणियं गतो अस्सं दट्ठमागंतुं भणति-अमुगम्मि १ उ जे० शु०॥ २ सोग्गई खं २-३-४ । सोग्गई खं १। सोगई जे०॥ *018******* **** ॥१२४॥ * Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy