________________
णिजु
पंचम पिंडेसण
णिजुयं दसकालियसुत्तं
08***
ज्झयणं
पढमो
उद्देसो
18
******
तमेवमुपदरिसितविधाणमभिप्पायतो विसिटुं१९७. उप्पण्णं णातिहीलेज्जा अप्पं पि बहुफासुयं ।
मुधालद्धं मुधाजीवी भुंजेजा दोसवजितं ॥ ११५॥ १९७. उप्पण्णं णाति० सिलोगो । उप्पण्णं लद्धं ण अतिहीलेज्जा, हीलणं निंदणं, णकारो तं | पडिसेहेति, ण निंदेज्जा । किं कारणं? अप्पंपि बहुफासुयं 'फासुएसणिजं दुल्लभं' ति अप्पमवि तं पभूतं । तमेव | | रसादिपरिहीणमवि अप्पमवि मुधालद्धं वेंटलादिउवगारवजितेण मुहालद्धं मुहाजीवी उप्पादणादोसपरिहारी भुंजेजा घासेसणादोसेहिं सइंगालदोसादिवज्जितं ॥११५॥ इमेण य आलंबणेण अरस-विरसाति अण्णं दायकं वा णातिहीलेजा । जधा१९८. दुल्लभा मुहादायी मुहाजीवी वि दुल्लभा । मुहादायी मुहाजीवी दो वि गच्छंति सोग्गतिं ॥ ११६ ॥ ति बेमि ।
॥ पिंडेसणाए पढमो उद्देसओ सम्मत्तो॥५-१॥ १९८. दुल्लभा हु मुहादायी० सिलोगो । उपकारहरणीए लोए मुहादाती दुल्लभा । दायगचित्ताराहणपरेसु गेण्हंतएसु मुहाजीवी वि दुल्लहा।।
मुहादातिम्मि उदाहरणं-कोति परिव्वायगभत्तो परिव्वायएण 'मम जोग वहाह' त्ति अत्थितो भणतिवहामि, जदि पुण मम जोगंण वहसि । परिव्वायएण 'तह' ति अब्भुवगते सुवि(व)हिते य से कते अण्णया भागवयस्स अस्सो चोरोहं अतिप्पभाते अवहंतेहिं जालीए बद्धो । परिव्वायतो पाणियं गतो अस्सं दट्ठमागंतुं भणति-अमुगम्मि
१ उ जे० शु०॥ २ सोग्गई खं २-३-४ । सोग्गई खं १। सोगई जे०॥
*018*******
****
॥१२४॥
*
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org