SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ १९५. तित्तगं व कडुयं व कसायं, अंबिलं व मधुरं लवणं वा । ऐत लड अण्ण?पउत्तं, मधु घतं व मुंजेज संजते ॥ ११३ ॥ १९५. तित्तगं व कडुयं व० वृत्तम् । तित्तगं कारवेलाति, कडुयं त्रिकडुकाति, कसायं आमलक-| सारियाति, अंबिलं तक कंजियादि, मधुरं खीराति, लवणं सामुद्दलवणातिणा सुपडियुत्तमण्णं । छहि रसेहिं | उवचियं विपरीतं वा एत लद्ध अण्णहपउत्तं एतमिति तित्ताति दरिसेति, लद्धमेसणासुद्धं अण्णट्ठापउत्तं परकडं, अहवा भोयणत्थे पयोए एतं लद्धं अतो तं महु घतं व मुंजेज जहा मधु घतं कोति सुरसमिति सुमुहो | जति तहा तं सुमुहेण भुंजितव्वं, अहवा महु-घतमिव हणुयातो हणुयं असंचारतेण ॥११३॥ समाणाभिसंबंधमेवेदं भण्णति१९६. अरसं विरसं वा वि सूचितं वा असूचितं । ओल्लं वा जदि वा सुक्खं मंथु-कुम्मासभोयणं ॥ ११४ ॥ १९६. अरसं विरसं वा वि. सिलोगो । अरसं गुड-दाडिमादिविरहितं । विरसं कालंतरेण | सभावविच्चुतं उस्सिण्णोयणाति । सूचितं सव्वंजणं, असूचितं णिव्वंजणं । सूचियमेव विसेसिज्जति सुसूचियं ओलं । मंदसूचियं सुक्खं । बदरामहितचुण्णं मंथु, जंपुलिगादि कुम्मासा, एवमादि भोयणं ॥११४ ॥ १ बिलं मधुरं खं २-३-४ ॥ २ एय लद्धमन्नट्ठप अचू० विना ॥ ३ सूइयं वा असूइयं अचू० वृद्ध० विना ॥ ४ उत्खिन्नोदनादि ॥ ५ "सूचियं तं पुण मंथु-कुम्मासा ओदणो वा होज्जा । मंथू नाम बोरचुन्न-जवचुन्नादि । कुम्मासा जहा गोल्लविसए | जवमया करेंति । तेण तप्पगार भोयणं" वृद्धविवरणे । “मन्थु-कुल्माषभोजनं' मन्थु बदरचूर्णादि, कुल्माषाः सिद्धमाषाः, यवमाषा इत्यन्ये" हारि० वृत्तौ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy