SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ त्तिचु चउत्थं छज्जीवणियज्झयण णिज्जु- || ममयादिभावतो अप्पग्धं वा महग्धं वा ममाएजा । दव्वतो णामेगे परिग्गहे णो भावतो चउभंगो । पढमो भंगो साहणं मुच्छं अगच्छंताण दव्वतो णो भावतो, परिग्गहं उवरिंभण्णिहीति “ण सो परिग्गहो वुत्तो." [अध्य० ६ गा० २० ] णिजुयं |१। बितियभंगो मुच्छित-गढितस्स असंपत्तीए २। [ततिओ भंगो मुच्छित गढितस्स संपत्तीए ३।] चउत्थो भंगो दसका- सुण्णो ४ । एत्थ दोसो-सपरिग्गहो तकणीतो सव्वतो य संकितो भवति, रक्खणादीहिं णेव्वुति ण लभति, परलोए लियसुत्तं तहाभूतस्स दोग्गतीगमणं । सर्वास्रवद्वारप्रत्यपायदर्शनार्थ भगवतोमाखातिनाभिहितम्-"हिंसादिष्विहामुत्र चापायाऽवद्यदर्शनम्' [तत्त्वा० ७-४ ] "दुःखमेव वा" [तत्त्वा० ७-५] "व्याधिप्रतीकारत्वात् कण्डूपरिगतवच्चाब्रह्म" ॥८५॥ [ तत्त्वा० ७-५ सूत्रभाष्ये] "परिग्रहेष्वप्राप्तनष्टेषु काङ्क्षा-शोको प्राप्तेषु च रक्षणं उपभोगे चाप्यतृप्तिः" [ तत्त्वा० ७-५ सूत्रभाष्ये] । पंचमे भंते ! महव्वए परिग्गहातो वेरमणं ॥ १५॥ ४७. आहावरे छट्टे भंते ! वते उवट्ठितो मि रातीभोयणाओ वेरमणं, सव्वं भंते! रातीभोयणं पच्चक्खामि, से असणं वा पाणं वा खादिमं वा सादिमं वा । [से ते रातीभोयणे चउविहे पण्णत्ते, तं०-दव्वतो खेत्ततो कालतो भावतो । दव्वतो असणे वा पाणे वा खादिमे वा सादिमे वा, खेत्ततो समयखत्ते, कालतो राती, भावतो तित्ते वा कडुए वा कसाए वा अंबिले वा महुरे वा लवणे वा । ] णेवे ॥८५॥ १ भंते! वए राईभो ख १-२-४ जे० शु० वृद्ध० हाटी । भंते! महव्वते राईभो खं ३॥ २ दृश्यता पत्रं ८०-१ टिप्पणी ४ ॥ ३ नेव सयं राई भुंजेजा, नेवऽन्नेहिं राई भुंजावेजा, राई भुंजते वि अन्ने न समणुजाणामि, जावजीवाए |तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि अचू० विना । समणुजाणामि स्थाने समणुजाणेजा शु०॥ Jain Education international For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy