________________
त्तिचु
चउत्थं छज्जीवणियज्झयण
णिज्जु- || ममयादिभावतो अप्पग्धं वा महग्धं वा ममाएजा । दव्वतो णामेगे परिग्गहे णो भावतो चउभंगो । पढमो भंगो
साहणं मुच्छं अगच्छंताण दव्वतो णो भावतो, परिग्गहं उवरिंभण्णिहीति “ण सो परिग्गहो वुत्तो." [अध्य० ६ गा० २० ] णिजुयं |१। बितियभंगो मुच्छित-गढितस्स असंपत्तीए २। [ततिओ भंगो मुच्छित गढितस्स संपत्तीए ३।] चउत्थो भंगो दसका- सुण्णो ४ । एत्थ दोसो-सपरिग्गहो तकणीतो सव्वतो य संकितो भवति, रक्खणादीहिं णेव्वुति ण लभति, परलोए लियसुत्तं तहाभूतस्स दोग्गतीगमणं । सर्वास्रवद्वारप्रत्यपायदर्शनार्थ भगवतोमाखातिनाभिहितम्-"हिंसादिष्विहामुत्र
चापायाऽवद्यदर्शनम्' [तत्त्वा० ७-४ ] "दुःखमेव वा" [तत्त्वा० ७-५] "व्याधिप्रतीकारत्वात् कण्डूपरिगतवच्चाब्रह्म" ॥८५॥
[ तत्त्वा० ७-५ सूत्रभाष्ये] "परिग्रहेष्वप्राप्तनष्टेषु काङ्क्षा-शोको प्राप्तेषु च रक्षणं उपभोगे चाप्यतृप्तिः" [ तत्त्वा० ७-५ सूत्रभाष्ये] । पंचमे भंते ! महव्वए परिग्गहातो वेरमणं ॥ १५॥
४७. आहावरे छट्टे भंते ! वते उवट्ठितो मि रातीभोयणाओ वेरमणं, सव्वं भंते! रातीभोयणं पच्चक्खामि, से असणं वा पाणं वा खादिमं वा सादिमं वा । [से ते रातीभोयणे चउविहे पण्णत्ते, तं०-दव्वतो खेत्ततो कालतो भावतो । दव्वतो असणे वा पाणे वा खादिमे वा सादिमे वा, खेत्ततो समयखत्ते, कालतो राती, भावतो तित्ते वा कडुए वा कसाए वा अंबिले वा महुरे वा लवणे वा । ] णेवे
॥८५॥
१ भंते! वए राईभो ख १-२-४ जे० शु० वृद्ध० हाटी । भंते! महव्वते राईभो खं ३॥ २ दृश्यता पत्रं ८०-१ टिप्पणी ४ ॥ ३ नेव सयं राई भुंजेजा, नेवऽन्नेहिं राई भुंजावेजा, राई भुंजते वि अन्ने न समणुजाणामि, जावजीवाए |तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि अचू० विना । समणुजाणामि स्थाने समणुजाणेजा शु०॥
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org