SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ सतं रातीभोयणं भुंजेमि, णेवऽण्णेहिं रातीभोयणं मुंजावेमि, रातीभोयणं भुंजते वि अण्णे ण समणुजाणामि, जावज्जीवाए तिविहं तिविहेण, मणसा वयसा कायसा ण करेमि ण कारवेमि करेंतं पि अण्णं ण समणुजाणामि, तस्स भंते ! पडिकमामि जिंदामि गरहामि अप्पाणं वोसिरामि। छटे भंते ! वते रातीभोयणातो वेरमणं ॥१६॥ ४७. आहावरे छट्टे० तहेव । तं चउब्विहं-दव्वतो खेत्ततो कालतो भावतो। दव्वतो असणं | वा ४ । ओदणादि असणं, मुंदितापाणगाती पाणं, मोदगादी खादिमं, पिप्पलिमादि सादिमं । खेत्ततो समयखेत्ते समतो-कालो सो जम्मि तं समतखेत्तं, तं पुण अड्डाइजा दीव-समुद्दा, एत्थ असणादिसंभवो । रातीभोयणपडिसेहो त्ति कालतो राती। भावतो तित्ते वा कडुए वा एवमादि । एत्थ वि दव-भावचउभंगो-दव्वतो , रातीभोयणं णो भावतो जहा-उग्गमितो सूरितो अणत्थमितो व त्ति अरत्तदुट्ठो साधू भुंजेजा आगाढे वा कारणे १। भावतो णो दव्वतो अणहियासस्स अणुग्गते भोतव्वववसियस्स मेघादिव्यवहिते उद्विते भुंजंतस्स २। दव्वतो | भावतो वि आउत्तिताएँ रातिं भुजंतस्स ३ । चउत्थभंगो सुण्णो ४ ॥१६॥ ४८. इच्चेताणि पंच महव्वताणि रातीभोयणवेरमणछट्ठाणि अत्तहियट्ठताए उवसंपजित्ताणं विहरामि ॥ १७ ॥ १ भंते ! वर उवटिओ मि सवाओ राईभो अचू० विना । वए स्थाने महत्वए खं ३॥ २ मृदीका द्राक्षा ॥ ३°ए ठातिं । मूलादर्श ॥ ४ एतत्सूत्रानन्तरं जे. आदर्श पंच महव्वया सम्मत्ता इति, खं १ आदर्श च महव्वयाणि समत्ताणि इति च | पुष्पिका वर्तते ॥ - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy