SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ तिचु चउत्थं छज्जीव णिय ज्झयणं ४८. इतिसद्दो परिसमत्तिविसतो । एताणीति अणंतरोववण्णिताण पञ्चक्खीकरणं । पंचेति वित्थरस्स नियमे ववत्थावणं । महव्वताणीति भणितं । रातीभोयणवेरमणछट्टाई रातीभोयणवेरमणं छटुं जेसिं| णिजुयंताणि महव्वताणि मूलगुणा, तेसु पढिजति त्ति मूलगुणो पंच महव्वताणि, “रातीभोयणवेरमणछट्ठाणी"ति दसका- पाढेण सूतिजति उत्तरगुणो, एतं संदेहकारणमुपादाय चोदगो भणति-किं रातीभोयणं मूलगुण उत्तरगुणः ?, गुरवो के लियसुत्तं भणंति-उत्तरगुण एवायं, तहावि सव्वमूलगुणरक्खाहेतु त्ति मूलगुणसंभूतं पढिज्जति । रातीभोयणवेरमणछट्ठाणि य पढिजंति महव्वताणि । अत्तहियट्ठताए अप्पणो हितं जो धम्मो मंगलमिति भणितो तदर्से उवसंपज्जित्ताणं ॥८६॥ २० विहरामि "समानकर्तृकयोः पूर्वकाले" [पाणि० ३।४।२१इति 'उपसंपद्य विहरामि' महन्वताणि पडिवजंतस्स वयणं, गणहराणं वा सूत्रीकरेंताणं ॥१७॥ समारोपितमहव्वतस्स तेसिं पडिवालणट्ठा जयणा भण्णति ४९. से भिक्खू वा भिक्खुणी वा संजत-विरत-पडिहत-पच्चक्खातपावकम्मे दिता वा रौतो वा सुत्ते वा जागरमाणे वा एगतो वा परिसागतो वा, से पुढविं वा भित्तिं वा सिलं वा लेलुं वा ससरक्खं वा कायं ससरक्खं वा वत्थं हत्थेण वा १समिति मूलादर्शे ॥ २ “छट्टे भंते ! वए उवढिओ मि सव्वाओ राइभोयणाओ वेरमणं । एत्थ सीसो आहपंच महव्वयाणि जिगपवयणे पसिद्धाणि, तो किमेयं राईभोयणं महब्बएसु वण्णिजमाणेसु भणियं ? ति। आयरिओ आह-पुरिम-पच्छिमगाण जिणवराणं काले पुरिसविसेसं पप्प पट्टवियं, तत्थ पुरिमजिणकाले पुरिसा उजु-जडा, पच्छिमजिणकाले पुरिसा वंक-जडा, अतो निमित्तं महव्वयाण उवरि ठवियं, जेण तं महव्वयमिव मन्नता ण पिढेहिंति; मज्झिमगाणं पुण एवं उत्तरगुणेसु कहियं, किं कारणं ? जेण ते उजु-पण्णत्तणेण सुई चेव परिहरंति।" इति वृद्धविवरणे॥ ३राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा, से पुढवि खं १-२-३ -४ जे. शु० हाटी० । वृद्धविवरणे तु अगस्त्यसिंहमान्य एव पाठोऽस्ति ॥ ४ हत्थेण वा पाएण वा कट्टेण वा कलिंचेण वा अंगुलियाए वा सलागाए वा सलागहत्थेण वान आलि खं १-२-३-४ जे० शु० हाटी। वृद्धविवरणे तु अगस्त्यचूर्णिसम एव क्रमो वर्तते । केवलं तत्र सलागहत्थेण वा इति पदं व्याख्यातं वर्त्तते ॥ ॥८६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy