SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ pclick 08-8-------1512000**o पादेण वा अंगुलियाए वा सलागाए वा कट्टेण वा कलिंचेण वा णोऽऽलिहेजा ण विलिहेजा ण घट्टेजा ण भिंदेजा, अण्णं णोऽऽलिहावेज्जा ण विलिहावेज्जा ण घट्टावेज्जा ण भिंदावेज्जा, अण्णं पि आलिहंतं वा विलिहंतं वा घटुंतं वा भिदंतं वा ण समणुजाणामि, जावज्जीवाए तिविहं तिविहेण, मेणसा वयसा कायसा ण करेमि ण कारवेमि करेंतं पि अण्णं ण समणुजाणामि, तस्स भंते ! पडिक्कमामि जिंदामि गरहामि अप्पाणं वोसिरामि ॥१८॥ ४९. से भिक्खू वा० सुत्तं । से इति पडिसमासवतणं, जस्स एताणि वताणि उद्दिवाणि से भिक्खू || वा। जातिसद्देणं विकप्पणत्थं भण्णति-भिक्खुणी वा। संजतविरत०, संजतो एक्कीभावेण सत्तरसविहे || संजमे ठितो, अत एव यः पावेहितो विरंतो पडिनियत्तो, पडिहतं णासितं, पच्चक्खातं णियत्तियं, पावकम्म१० सद्दो पत्तेयं परिसमप्पति, पडिहतं पावकम्मं पावं । सव्वकालितो णियमो त्ति कालविसेसणं-दिता वा रातो |वा सव्वदा । चेट्ठाऽवत्थंतरविसेसणत्थमिदं-सुत्ते वा जहाभणितनिद्दामोक्खत्थसुत्ते जागरमाणे वा सेसं | कालं । परनिमित्तमाकुलं रहो वा तं विसेसिज्जति–एगतो वा एगत्तणं गतो परिसागतो वा परिसा-जणसमुदतो तग्गतो वा । तस्सेव विसेसितस्स जं न करणिनं तदिदमुपदिस्सति-से पुढविं वा० से इति वयणोवण्णासे । पुढवी सक्करादीविकप्पा । भित्ती णदी-पव्वतादितडी, ततो वा जं अवदलितं । सिला सवित्थारो Reci-foot-*-*-10- १ किलिंचेण खं १-२-३॥ २-३ न आलिखं ४ जे०॥ ४ जाणेजा खं ३ शु० वृद्ध. हाटी०॥ ५मणेणं वायाए कारणं खं १-२-३-४ जे० शु०॥ ६“विरओ णाम अणेगपगारेण वारसविहे तवे रओ" इति वृद्ध०॥ * Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy