________________
णिज्जु-१५ पाहणविसेसो । लेलू मट्टियापिंडो । सरक्खो पंसू , तेण अरण्णपंसुणा सहगतं ससरक्खं, तं ससरक्खं वा १५/ चउत्थं
कायं, काय इति सरीरं । वत्थं खोमिकादि । पुढविकातियजयणा एवमिति भण्णति-हत्थेण वा०। हत्थो छजीवणिजुयं पाणी। पादो चरणो । अंगुली हत्थेगदेसो । सलागा कट्टमेव घडितगं । अघडितगं कहूं। कलिंचं तं चेव
णियदसका- | सण्हं । एतेहिं करणभूतेहिं पुढवियादीणि णाऽऽलिहेजा, णगारो पडिसेहगो, तेसिं आलिहणादि पडिसेहेति ।
ज्झयणं लियसुत्तं ईसिं लिहणमालिहणं । विविहं लिहणं [विलिहणं] । घट्टणं संचालणं । भिंदणं भेदकरणं । सयं तावदेवं ।
२०णो वि अण्णं आलिहावेजा वा० एतं कारवणं । अण्णं पि आलिहंतं ण समणुजाणामीति अणुमोदणं | ॥८७॥ कापडिसिद्धं । जावज्जीवाए जाव वोसिरामि पुव्वभणितं ॥१८॥
एसा पुढविकातियजतणा । आउक्कातियजतणापरूवणत्थं भण्णति
५०. से भिक्खू वा भिक्खुणी वा संजत-विरत-पडिहत-पच्चक्खातपावकम्मे दिता वा रातो वा सुत्ते वा जागरमाणे वा एगतो वा परिसागतो वा, से उदगं वा तोरेसं वा हिमं वा महितं वा करगं वा हरतणुगं वा सुद्धोदगं वा उदओल्लं वा कातं उदओल्लं वा वत्थं ससणिडं वा कातं ससणिद्धं वा वत्थं ण आमुसेज्जा ण सम्मुसेज्जा ण आपीलेजा ण निप्पीलेज्जा ण अक्खोडेजा ण पक्खोडेज्जा ण आतावेज्जा ण पतावेज्जा, अण्णं ण आमुसावेज्जा ण
॥८७॥ १ दृश्यता पत्र ८६-२ टिप्पणी ३ ॥ २ ओसं वा अचू० विना ॥ ३ तणुं वा खं १-३ ॥ ४-५ उदउलं खं २-३-४ जे० ॥ ६ संफुसेजा न आवीलेजा न पवीलेजा ण अक्खो अचू० विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org