SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ सैम्मुसावेज्जा ण आपीलावेज्जा ण निप्पीलावेज्जा ण अक्खोडावेज्जा ण पक्खोडावेज्जा ण ओतावेज्जा ण पतावेजा, अण्णं पि आमुसंतं वा सम्मुसंतं वा आपीलंतं वा निप्पीलंतं वा अक्खोडेंतं वा पक्खोडेंतं वा आतावेतं वा पतावेंतं वा ण समणुजाणेज्जा, जावज्जीवाए तिविहं तिविहेण, मणसा वयसा कायसा ण करेमि ण कारवेमि करेंतं पि अण्णं ण समणुजाणामि, तस्स भंते ! पडिक्कमामि जिंदामि गरहामि अप्पाणं वोसिरामि ॥ १९ ॥ ५०. से भिक्खू वा० । से उदगं वा नदी-तलागादिसंसितं पाणियमुदगं । संरयादौ णिसि मेघसंभवो सिणेहविसेसो तोस्सा । अतिसीतावत्थंभितमदगमेव हिमं । पातो सिसिरे दिसामंधकारकारिणी महिता । वरिसोदगं कॅढिणीभूतं करगो। "किंचि सणिद्धं भूमि भेत्तूण कहिंचि समस्सयति सफुसितो सिणेहवि१० सेसो हरतणुतो । अंतरिक्खपाणितं सुद्धोदगं । एतेहिं उदगादीहि तोलं उदओल्लं वा कातं सरीरं, उदओलं वा वत्थं, ओल्लं जं सबिंदुगं । ससणिद्ध[म] बिंदुगं ओलं ईसिं । तमेवंगतं कातं वत्थं वा ण आमु ईसि मुसणमामुसणं । समेच मुसणं सम्मुसणं । ईसिं पीलणमापीलणं । अधिकं पीलणं निप्पीलणं। १संफुसावेजा न आवीलावेजा न पवीलावेजा न अक्खों अचू० विना ॥ २ आयावावेजान पयावावेजा खं ३ ॥ ३ अण्णं आमु° खं १.२-३-४ जे० शु० हाटी० ॥ ४ संफुसंतं वा आवीलंतं वा पवीलंतं वा अक्खों अचू० विना ॥ ५ आयावयंतं वा पयावयं खं ४ ॥ ६ जाणामि जाव खं १-२-४ जे० ॥ ७ मणेणं वायाए कारणं खं १-२-३-४ जे० शु०॥ ८ "उस्सा नाम निसि पडइ पुव्वण्हे अवरोहे वा, सा य तेहो भण्णइ” इति वृद्धविवरणे ॥ ९ प्रायः ॥ १० कढणी' | मूलादर्श ॥११ "हरतणुओ भूमि मेत्तूण उठेइ, सो य उच्छुगाइसु तिताए भूमीए ठविएसु दीसति।" इति वृद्धविवरणे ॥१२ तोल्लं आर्द्रम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy