SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ४६. आहावरे पंचमे भंते ! महव्वए उवट्टितो मि परिग्गहातो वेरमणं, सव्वं भंते ! परिग्गहं पच्चक्खोमि, से गामे वा णगरे वा अरण्णे वा। [से य परिग्गहे चउब्विहे पण्णत्ते, तं०-दव्वतो खेत्ततो कालतो भावतो। दवतो सव्वदव्वेहिं, खेत्ततो सव्वलोए, कालतो दिया वा रायो वा, भावतो अप्पग्धे वा महग्घे वा । ] णेव सतं परिग्गहं परिगिण्हेमि, णेवऽण्णेहिं परिग्गहं परिगेण्हावेमि, परिग्गहं परिगिण्हंते वि अण्णे ण समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं, मणसा वयसा कायसा ण करेमि ण कारवेमि करेंतं पि अण्णं ण समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरहामि अप्पाणं वोसिरामि । पंचमे भंते ! महत्वए परिग्गहातो वेरमणं ॥ १५ ॥ ४६. आहावरे पंचमे भंते ! महत्वए उवहितो मि परिग्गहातो वेरमणं, से गामे वा णगरे ३० वा अरण्णेवा, सेसं तहेव । दव्वतो खेत्ततोकालतो भावतो।दवतो सव्वदहिं मुत्ता-ऽमुत्त दव्व समुदतो लोगो ति तं अणियत्ततण्हो पत्थेति । खेत्ततो सबलोए सव्वं खेत्तमधिकरेति । कालतो दिया वा रायो वा। Befotola १व्वए परिग्गहाओ अचू० विना ॥ २ क्खामि, से अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा, नेव सयं परिग्गहं परिगिण्हेजा, नेवऽन्नेहिं परिग्गहं परिगिण्हावेजा, परिग्गहं परिगिण्हते वि अन्ने न समणुजाणामि, जावजीवाए तिविहं तिविहेण, मणेणं वायाए कारणं अचू० विना । समणुजाणामि स्थाने समणुजाणेजा शु०॥ ३ दृश्यतां पत्रं ८०-१ टिप्पणी ४ ॥ ४ वए उवट्टिओ मि सव्वाओ परिग्गहाओ अचू० विना ॥ दन्का०२२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy