________________
णिड
चउत्थं
छज्जीव
अप्पाणं वोसिरामि । चउत्थे भंते ! महव्वते मेहुणातो वेरमणं ॥ १४ ॥ चिचुणिजुयं ४५. आहावरे चउत्थे भंते ! महत्वए उवद्वितो मि मेहुणातो वेरमणं० । से दिछ वा १५
णियदसका- माणुसं वा तिरिक्खजोणितं वा। तं पुण विभागेण चउहा-दव्वतो व । दवतो रुवेसु वा स्वसह- ज्झयणं लियसुत्तंगतेसु वा दवेसु, रूवं पडिमा मयसरीरादि, स्वसहगतं सजीवं, अहवा रूवं आभरणविरहितं, स्वसह
गतं आभरणसहितं । खेत्ततो उड्डलोए पव्वत-देवलोगादिसु अहोलोए गड्डादिसु तिरियलोए दीव-समु-| ॥८४॥॥
|| हेसु । कालतो दिया वा रातो वा । भावतो रागेण वा दोसेण वा, रागेण मयणुब्भवेण, दोसेण |
जहा वेरियस्स भज्जं वा कुमारिं वा विणासेति, एत्थ दोसपुवे वि रागो भवति । तं पि दव्यतो सेवेजा नो भावतो एस सुण्णो, जतो भावं विणा ण संभवति । किंचकामं सव्वपदेसु वि उस्सग्ग-ऽववातधम्मता दिट्ठा । मोत्तुं मेहुणभावं ण विणेसो राग-दोसेहिं ॥१॥
[कल्पभाष्ये गा० ४९४४] इत्थीए पुण बला सेविजमाणीए संभवति १ । जं पुण भावतो ण दव्वतो तं मेहुणसण्णापरिणतस्स असं२५ पत्तीए २ । दव्वतो वि भावतो वि मेहुणसण्णापरिणतस्स संपत्तीए ३ । चउत्थो भंगो सुण्णो ४ । एतस्स णिसेवणे २५ * || दोसा-इहभवे परदारगमणातिसु मारणादतो; राग-द्दोसा संसारकारणं, तेर्सि कारणं मेहुणं, अतो परलोगे दोसाययणं||॥८४॥ | परमं मेहुणं । चउत्थे भंते ! महवते मेहुणातो वेरमणं ॥१४॥
१°व्यए उवट्टिओ मि सव्वामओ मेहुणाओ अचू० विना ॥ २६ इति चतुःसंख्याद्योतकोऽक्षराङ्कः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org