SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Boroce||88888880880%80-% 88-88-8-- || वा पलालादिं महग्धं वा सुवण्णगादी । एत्थ दव्वतो नामेगे अदिण्णादाणं गेण्हिज्जा णो भावतो चउभंगो । | संभवो से दबतो णो भावतो जहा-तण-सुगादी साधू अणाभोगेण अणणुण्णवितं गेण्हेज १ । चोरो खण्णमुहेण पविठ्ठो न किंचि लद्धं एतं भावतो अदिण्णं ण दव्वतो २। अण्णेण तहेव लद्धं एतं उभयहा ३ । चउत्थभंगो सुण्णो ४ । अदत्तस्स उपादाणे दोसा-इहलोगे गरहमादीणि परलोए दोग्मतीगमणं । विरतस्स एताणि ण भवंतीति ५ गुणः । तच्चे० ॥१३॥ ४५. आहावरे चउत्थे भंते ! महब्बएं उवट्ठितो मि मेहुणातो वेरमणं, सव्वं भंते ! मेहुणं पञ्चक्खामि । से दिव्वं वा माणुसं वा तिरिक्खजोणितं वा । [से य मेहुणे चउन्विहे पण्णत्ते, तं०-दव्वतो टू । दव्वतो रूवेसु वा रूवसहगतेसु वा दव्वेसु, खेत्ततो उड्डलोए वा अहोलोए वा तिरियलोए वा, कालतो दिया वा रातो वा, भावतो रागेण वा दोसेण वा । ] णे सतं मेहुणं सेवेमि, णेवाणेहिं मेहुणं सेवावेमि, मेहुणं सेवंते वि अण्णे ण समणुजाणामि, जावज्जीवाए तिविहं तिविहेण, मणसा वयसा कायसा ण करेमि ण कारवेमि करेंतं पि अण्णं ण समणुजाणामि, तस्स भंते ! पडिक्कमामि जिंदामि गरहामि १ तृण-सूच्यादि ॥ २°व्वए मेहुणाओ अचू० विना ॥ ३ दृश्यतां पत्रं ८०-१ टिप्पणी ४ ॥ ४ नेव सयं मेहुणं सेवेजा, नेवऽन्नेहिं मेहुणं सेवावेजा, मेहुणं सेवंते वि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि अचू० विना । समणुजाणामि स्थाने समणुजाणेजा शु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy