________________
णिजुतिचु
चउत्थं छजीव
णिजुयं दसकालियसुतं
॥८३॥
रातो वा, भावतो अप्पग्धे वा महग्धे वा । ] वे सतं अदिण्णं गेण्हेमि, णेवाण्णेहिं अदिण्णं गेण्हावेमि, अदिण्णं गेण्हते वि अण्णे न समणुजाणामि,
णियजावज्जीवाए तिविहं तिविहेण, मणसा वयसा कायसा ण करेमि ण कारवेमि
ज्झयणं करेंतं पि अण्णं ण समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरहामि अप्पाणं वोसिरामि । तच्चे भंते ! महव्वैते अदिण्णादाणातो वेरमणं॥१३॥
४४. आहावरे तच्चे भंते! महावते उवद्वितो मि अदिण्णादाणातो वेरमणं । अदिण्णादाणं २० परेहिं परिग्गहितस्स वा अपरिग्गहितस्स वा अणणुण्णातस्स गहण मदिण्णादाणं । सव्वं तहेव । दव्वतो-अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा [अचित्तमंतं वा] । अप्पं परिमाणतो मुल्लतो वा, परिमाणतो जहा एगा सुवण्णा गुंजा, मुल्लतो कवड्डितामुलं वत्थु । बहुं परिमाणतो मुल्लतो वा, परिमाणतो सहस्सपमाणं, मुल्लतो एवं वेरुलितं । अणु तर्ण सुगादि, थुलं कोयवगादी। चित्तमंतं गवादि । अचित्तमंतं करिसावणादी। खेत्ततो गामे वा गरे वा अरपणे वा गेण्हेजा। कालतो दिया वा रातो वा भावतो अप्पग्धं २५
१ नेव सयं अदिन्नं गेण्हेजा, नेवऽन्नेहिं अदिन्नं गेण्हावेजा, अदिनं गेण्हते वि अन्न न समणुजाणामि, जावजीवाए तिविहं तिविहेण, मणेणं वायाए कापणं न करेमि अचू. विना। समणुजाणामि स्थाने समणुजाणेजा शु०॥ २व्वते उवट्टिओ मि सव्वाओ अदिन्नादाणाओ अचू० विना ॥ ३“अप्पं परिमाणओ मुल्लओ य । तत्थ परिमाणओ जहा एग एरंडकर्ट एवमादि, मुल्लओ जस्स एगो कबड्डओ पु(? पणो वा मुल्लं । बहुं नाम परिमाणओ मुल्लओ य, परिमाणओ जहा तिण्णि चत्तारि वि ॥८॥ वइरा वेरुलिया, मुल्डओ एग मे(? वे )रुलियं महामोल्लं । अणुं मूलगपत्तादी अवा क8 कलिंचं वा एवमादि । थूलं सुवण्णखोडी वेरुलिया वा | उवगरणं।" इति वृद्धविवरणे ॥ ४ तृणसूच्यादि ॥ ५ रूतपूर्णवस्त्रप्रावरणविशेषः ॥ ६ कार्षापणादि ॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org