________________
|| "दोसा विभागे समाणासता" इति कोहे माणो अंतग्गतो, एवं लोमे माता, भत-हस्सेसु पेज-कलहादतो सवि- | | सेसा । एते भावो त्ति दव्व-खेत्त-कालसूयणमवीति भण्णति-से य मुसावाते चउविहे, तं-दव्वतो ऐक।।
सव्वदव्वगतं विसंवादणं ति दव्वतो सव्वदव्वेसु, लोगमण्णहा थितमण्णहा पण्णवेज, अलोगे वा संति जीवादत | | इति एवं संभवो त्ति भण्णति-खेत्ततो लोगे वा अलोगे वा । अयमेव कालसंभव इति कालतो दिया वा रातो वा । भावतो कोहेण अब्भक्खाणं देज एवमादि । दव्वतो णामं एगे मुसावाते नो भावतो चउभंगो। संभवो से मारणभएणं लिक्क दिट्ठमवि अदिटुं भणति एस दव्वतो ण भावतो मुसावातो १। मुसावातववसितस्स खलिएण सब्भाववयणमागतं एस भावतो ण दव्वतो २। मुसावातपरिणतो मुसं वदति एस दव्वतो भावतो य ३। चउत्थो |सुण्णो ४। तस्स भासणे दोसा-अविस्सासो गरहा जिब्भच्छेदणाईया इह, परलोए य दोग्गती, अभासणे पुज | विस्सासो परलोगे सुगतिगमणं । दोचे भंते! महव्वते मुसावातातो वेरमणं ॥१२॥
४४. आहावरे तच्चे भंते ! महव्वते उवट्ठितो मि अदिण्णादाणातो वेरमणं, सव्वं भंते ! अदिण्णादाणं पञ्चक्खामि, से अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अच्चित्तमंतं वा । [से ते अदिण्णादाणे चतुविहे पण्णत्ते, तं० दव्यतो एक । दव्वतो अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा
अच्चित्तमंतं वा, खेत्ततो गामे वा णगरे वा अरण्णे वा, कालतो दिया वा १ दोषा विभागे समानाशयाः, अयं भावः-विभागे कृते सति समानाशया दोषा अन्तर्भवन्त्येवेति ते गृह्यन्त इत्यर्थः ॥ २ क इति | चतुःसंख्यायोतकोऽक्षराङ्कः ॥ ३ 'लिक' निलीनं यं कमपि मृगादिप्राणिनमित्यर्थः ॥ ४ व्वते अदिण्णादाणाओ अचू० विना ॥ ५°क्खामि, से गामे वा णगरे वा रणे वा अप्पं वा अचू० विना ॥ ६ दृश्यतां पत्रं ८०-१ टिप्पणी ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org