SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ य । कामे कमाहि तपसा अप्पसत्थिच्छाकामा मयणकामा य कमाहि अतियाहि वोलेहि । ते कमितुं किं फलं | भण्णति-कमियं खु दुक्खं, कामेहि अतिक्तेहिं संसारे दुक्खं वोलीणमेव भवति । खु इति अवधारणसद्दो, कमितमेव । एतेण अभितर-बाहिरकरणजएण छिंदाहि रागं विणएहि दोसं, इट्ठा-ऽणिट्ठविसयगता राग-दोसा संसारबीजमिति । उक्तं च रागो द्वेषश्च मोहश्च यथान्धमिह मानवम् । कामतो विप्रकर्षन्ति शब्दादिप्रविलोभितम् ॥१॥ ___ राग-दोसजयफलमिदं-एवं सुही होहिसि संपराए, एवं एतेण विहिणा सुहं जस्स अस्थि सो सुही * छिण्णसंसयं सव्वं सुवयणं होहिसि, संपराओ संसारो, जेण संपराइयं कम्मं भण्णति, संपराए वि दुक्खबहुले |देव-मणुस्सेसु सुही भविस्ससि, जुद्धं वा संपराओ बावीसपरीसहोवसग्गजुद्धलद्धविजतो परमसुही भविस्ससि । उद्देसगादीतो तिण्डं सिलोगाणं उवरि उपेन्द्रवज्रोपजातीन्द्रवज्रायुगलकम् , परतो सिलोगा एव ॥५॥ तं अभितर-बाहिरकरणविणयणं ण विणा ववसाएणं ति ववसायथिरीकरणथं भण्णति ११. पक्खंदे जलियं जोतिं धूमकेतुं दुरासदं । णेच्छंति वंतगं भोत्तुं कुले जाया अगंधणे ॥६॥ ११. पक्खंदे जलियं० सिलोगो। भिसं आदितो वा खंदे पक्खंदेयुरित्यर्थः, जलियं अतिप्पदित्तं १५ जोतिं अग्गि धूमकेतुं धूमद्धयं । सव्वहा एस अग्गि त्ति कहं पुण ण पुणरुत्तं ? भण्णति-जलितमिति ण १५ मुम्मुरभूतं, जोतिमिति परासणसमत्थमवि ण हंतलोहपिंडादि, धूमकेतुमिति णक्खत्ताणि वि जोतीणि भण्णंति | तेसिं विसेसणत्थं, उप्पादे वा आयुधातीणि णिद्धमाणि जलंति तेसिं वा, अतो सव्वं भण्णति । दुरासयं डाहकत्तणेण १ विशेषणार्थ विश्लेषणार्थमिति वा योऽर्थः ॥ Odors|-8-20048* 18- 34- 28 द०का०१२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy