SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ अविचारियगुण-दोसो समग्घाति, चीरिंगं च पेच्छेति वातेति य, तं पुण इमेण अत्थेण लिहितं-जो एतं चुण्णमग्घाति सो जइ इत्थीसंपक्कमलंकारं विलेवणं च पहाणं गेयं मणुण्णं वा इत्थं विसया वा सेवति तो मरति, केवलं कंजिय भोयणो पव्वतियसमायारो जावेति । सो भीतो [अण्णं] पुरिसं तं चुण्णगं ओसिंघावेति, इट्टे कामभोगे भुंजावेति परिक्खणनिमित्तं । मते तम्मि समुव्विग्गो अकामओ साहुचरियं चरति । ण सो साधू भवति चाती वा ॥ २॥ अकामस्स भोगपरिचातो जहा ण भवति धम्मसाहणं तं भणितं । जहा चाती भवति धम्मसाहओ य तं विसेसंतेहिं भण्णति ८. जे ई कंते पिए भोए लढे विप्पिंढें कुवति । साधीणे चयति भोगी से हु चाति त्ति वुच्चति ॥ ३ ॥ ८. जे उ कंते पिए भोए. सिलोगो। जे इति उद्देसवयणं, पागते जे एगे भवति । तुसद्दो विसेसणे, १० अच्छंदपरिचातितो उत्तरं विसेसेति । कंता सोभणा, प्रिया अभिप्रेता, भोगा इंदियविसया । कंत-प्रियविसेसो-कंता |णाम एगे णो प्रिया चउभंगो, कंत इति सामण्णं सोभणत्तणं, प्रिय इति अभिप्रायकतं, किंचि अकंतमवि कस्सति साभिप्रायतो प्रियं । जहा-"चतुहिं ठाणेहिं संते गुणे णासेज्जा, तं०-रोसेणं पडिणिवेसेणं अकतण्णताए मिच्छत्ताभिणिवेसेणं" [स्थानाङ्ग स्था० ४ उ० ४ सू० ३७० पत्र २८४-१] । लद्धा नाम संपत्ता। विप्पिटुं कुव्वति विविधं पच्छतो करेतिअवजाणति । साधीणे अप्पाहीणे चयति वजयति भोगी भोगा जस्स "विजंति स भोगी। णणु जे लद्धा ते साहीणा १ स्त्रीसम्पर्कम् अलङ्कारम् ॥ २ घ्रापयति ॥ ३ विशेषयद्भिः॥ ४ य ख १-२-३-४ जे० शु० वृद्ध० हाटी० ॥ ५विप्पिट्टि-कु° |ख १-२-३-४ जे० शु० वृद्ध० हाटी०॥ ६ भोए खं १-२-३-४ जे० शु० वृद्ध० हाटी० ॥ ७ जहा य तहिं ठाणेहिं मूलादर्श ॥ ८ कोहेणं पडिनिवेसेणं अकयण्णुयाए इति स्थानाले पाठः ॥ ९आत्माधीनान् ॥ १०विजंति आभागी मूलादर्शे ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy