________________
णिज
| बिइयं सामण्णपुव्वगज्झयणं
१५ एव, भण्णति-उप्पज्जमाणाणि पाण-भोयणादीणि सतंतितं भुंजंति, जे सप्पहाणा ते साहीणा, अहवा साधीणे समाधित्तिचु- तिदिए पुरिसे णिदिसति, अबद्ध-रुद्धो नीरोगो । बितियं वा भोगग्गहणं संपुण्णभोगनिगमणत्थं, णिदरिसणं भरहणिजुयं| | जंबुणामादतो, जहा ते समुदितं रिद्धिं परिचयंता चातिणो, एवं जो चयति सो चाती। दसका
किं पुण जे भरहादतो महाभोगा ते एव चाइणो ? ण मंदविभवपव्वतिया ?, भण्णति-जे वि दमगपव्वतिया लियसुत्तं ते वि तिण्णि कोडीओ परिचयंति अग्गि-तोय-महिलापरिचातेणं । निदरिसणं
॥ सुधम्मसामिणा रायगिहे एगो कट्टहारओ पव्वावितो । सो भिक्खं हिंडतो लोगेण भण्णति-एस ॥४३॥
कहारओ पव्वतितो । सो भणति-मए अण्णत्थ णेह, ण सक्केमि अहियासेउं । आयरिएहिं अभओ पुच्छितो गमणस्स । भणति-मासकप्पपाओगं खेतं किण्ण एतं ? । ते भणंति-सेहनिमित्तं । अभतो भणति-अच्छह, अहं लोगं |णिवारामि-त्ति ठिता । कलं तिण्णि कोडीओ ठावेत्ता 'दाणं दिजति' ति घोसावितं । लोगे आगते भणति-जो अग्गि | पाणितं महिलं च ण सेवति तस्स देमि । लोगो भणति-एतेहिं विणा किं धणेण? । अभओ भणति-किं भणह | 'दमओ' ति?, जो वि णिरस्थितो पव्वयति सो वि तिण्णि कोडीओ छड्डेति । लोगो ‘एवं सामि !' त्ति पत्तिओ॥
तम्हा अत्थपरिहीणा वि धम्मे ठिता तिण्णि लोगसाराणि परिचयंता चातिणो लभंति ॥३॥
तस्सेवं चातसत्तिजुत्तस्स धम्मसाहणपरस्स अपरिक्खीणरागासयत्तेण पहाणरागकारणइत्थीसु मणो सज्जेज तन्निवारणत्थमिदं भण्णति
९. समाए पेहाए परिवयंतो, सिता मणो नीसरती बहिडा।
___ण सा महं णो वि अहं पि तीसे, इच्चेव ताओ विणएज रागं ॥ ४ ॥ १ खतन्त्रितं खातब्येणेत्यर्थः ॥ २ खप्रधानाः खः प्रधानो यत्र एवंविधा इत्यर्थः ॥ ३ समाहितेन्द्रियः ॥ ४ परिभयंता मूलादर्शे । 1५ माम् ॥ ६ त्यागिनः॥ ७ त्यागशक्तियुक्तस्य ॥ ८ अपरिक्षीणरागाशयत्वेन ॥ ९समाय पे अचूपा० ॥
॥४३॥
०००
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org