SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ९. समाए पेहाए परिव्वयंतो• सिलोगो । समा राग-दोसविरहिता, पेहा चिंता, समंतादसंजमातो | *||णियत्ततस्स समाए पेहाए परिवयंतो, वृत्तभङ्गभयादलक्खणो अणुस्सारो । अहवा "समाय" समो संजमो तदत्थं, पेहा प्रेक्षा, परिव्ययंतो तहेव । तस्सेवंविहारिणो सिता मणो नीसरई बहिद्धा । अहवा तदेव मणोऽभिसंबज्झति-समाए पेहाए परिव्वयंतो सिया मणो णीसरति बहिद्धा, सियासदो आसंका|वादी 'जति' एतम्मि अत्थे वट्टति, मणो चित्तं निस्सरति निग्गच्छति बहिद्धा ण अंतो संजमस्स अच्छति, भुत्ताऽभुत्तभोगाण सैरण-कोउहल्लाओ । तस्स नियत्तणे उदाहरणं एगस्स रायपुत्तस्स सँइरमभिरमंतस्स समीवेण दासी जलघडेण गच्छति । तेण से गोडीऐ घडो भिण्णो। | अद्धितिलद्धं दटुं पुणरावत्ती जाता, चिंतेति रक्खंति अप्पमत्ता जति ण पमाणत्थिता पमाणाई । वयणाणि ताणि पच्छा काही को वा पमाणाइं? ॥१॥ तं पुणो चिक्खल्लगोलीए ठएति ॥ एवं मणोनिग्गमणं संजमोदगरक्खणटुं सुहसंकप्पेण ठएतव्वं । तं इमेण विवेगालंबणेण-ण सा महं णो वि अहं पि तीसे, णकारो पडिसेहे, सा इति जतो मणोणिस्सरणं ण सा इति, “णालं ते तव ताणाए वा सरणाए वा, तुम पि तेसिं णालं ताणाए वा सरणाए वा” [आचाराङ्ग श्रु० १ अ० २ उ० १ सूत्र २] एत्थ उदाहरणं ___एको वाणियदारतो लद्धं कण्णं मोत्तुं पव्वतिओ । सो ओहाणुप्पेहीभूतो इमं पढति-न सा महं नो वि अहं पि तीसे । सो चिंतेति-सा मम अहमवि तीसे, उभयमिदमणुरत्तं परोप्परं, तं कहं छड्डेहामि ? त्ति गिही यायारभंड-णेवच्छेण गतो जत्थ सा णिवाणतडं संपत्ता । सा य पाणितस्स तहिं गतिता, साविगा य सा | १ अत्रायमाशयः-'परिव्वयंतो' इति सानुस्वारः पाठोऽलाक्षणिकश्छंदोभङ्गपरिहारार्थमेव । 'परिव्वयतो' परिव्रजत इत्यर्थः ॥ २ सियाशब्दः आशङ्कावाची 'यदि एतस्मिन् अर्थे वर्तते ॥ ३ स्मरण-कुतूहलाभ्याम् ॥ ४ खैरम् ।। ५मृगुटिकया इत्यर्थः, “गलोलो" इति लोकभाषायाम् ॥ ६ अवधावनानुप्रेक्षीभूतः-प्रव्रज्यां त्यक्तुकामः ॥ ७ गृहीताचारभाण्डनेपथ्येन ॥ ८ निपानतटम् ॥ ९ पानीयाथ तत्र गता ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy