________________
o reoffrofeleoleolfear
अविचारियगुण-दोसो समग्घाति, चीरिंगं च पेच्छेति वातेति य, तं पुण इमेण अत्थेण लिहितं-जो एतं चुण्णमग्घाति सो जइ इत्थीसंपक्कमलंकारं विलेवणं च ण्हाणं गेयं मणुण्णं वा इत्थिं विसया वा सेवति तो मरति, केवलं कंजिय[भोय]णो पव्वतियसमायारो जावेति । सो भीतो [अण्णं ] पुरिसं तं चुण्णगं ओसिंघावेति, इढे कामभोगे
भुंजावेति परिक्खणनिमित्तं । मते तम्मि समुब्विग्गो अकामओ साहुचरियं चरति । ण सो साधू भवति ५चाती वा ॥२॥ अकामस्स भोगपरिच्चातो जहा ण भवति धम्मसाहणं तं भणितं । जहा चाती भवति धम्मसाहओ य तं विसेसंतेहिं भण्णति
८. जे उँ कंते पिए भोए लढे विप्पिटुं कुबति ।
साधीणे चयति भोगी से हु चाति त्ति वुच्चति ॥ ३ ॥ ८. जे उ कंते पिए भोए० सिलोगो। जे इति उद्देसवयणं, पागते जे एगे भवति । तुसद्दो विसेसणे, १० अच्छंदपरिचातितो उत्तरं विसेसेति । कंता सोभणा, प्रिया अभिप्रेता, भोगा इंदियविसया । कंत-प्रियविसेसो-कंता १० *णाम एगे णो प्रिया चउभंगो, कंत इति सामण्णं सोभणत्तणं, प्रिय इति अभिप्रायकतं, किंचि अकंतमवि कस्सति साभि
प्रायतो प्रियं । जैहा-"चतुहिं ठाणेहिं संते गुणे णासेज्जा, तं०-रोसेणं पडिणिवेसेणं अकतण्णताए मिच्छत्ताभिणिवेसेणं" [स्थानाङ्ग स्था० ४ उ० ४ सू० ३७० पत्र २८४-१]। लद्धा नाम संपत्ता । विप्पिटुं कुव्वति विविधं पच्छतो करेति| अवजाणति। साधीणे अप्पाहीणे चयति वजयति भोगी भोगा जस्स "विजंति स भोगी। णणु जे लद्धा ते साहीणा
-08-acc
016
- 2
tact
१ स्त्रीसम्पर्कम् अलङ्कारम् ॥ २ घ्रापयति ॥ ३ विशेषयद्भिः॥ ४ य ख १-२-३-४ जे० शु० वृद्ध० हाटी० ॥ ५विप्पिट्टि-कु° खं १-२-३-४ जे० शु० वृद्ध० हाटी०॥६भोए खं १-२-३-४ जे. शु० वृद्ध० हाटी० ॥ ७जहा य तहिं ठाणेहिं मूलादर्श ॥ ८ कोहेणं पडिनिवेसेणं अकयण्णुयाए इति स्थानाझे पाठः ॥ ९ आत्माधीनान् ॥ १०विजंति आभागी मूलादर्शे ॥
nofferefoot-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org