SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ गहितं च यं । समत्तं च णोअवराहपदं । अवराहपदं तु — इंदियविसयकसाया परीसहा वेयणां पमाता य । एए अवराहपया जत्थ विसीयंति दुम्मेहा ॥ २४ ॥ ८१ ॥ इंदियविस॰ गाहा । इंदियाँणि सोतादीणि, तेसिं विसता सद्दादतो, तेसु सद्दादिसु विसतेसुइट्ठा -ऽणि सोतादीहिं इंदिएहिं राग-दोसं गंतूण कोहादिसु कैसा देसु वट्टंतो । बावीसपरीसहेहिं उदिण्णेहिं । वेयणत्तो । पमाता | मज्जायो ॥ २४ ॥ ८१ ॥ संकष्पस्स वसं गतो, संकप्पो अभिज्झा यतो एतेसु अवराहपदेसु एक्क्कम्मि सीदंतो विसायं गच्छंतो संभवति, कारणे कज्जोवयारेण संकप्पो, स पुण कामः । अपि च काम ! जानामि ते रूपं सङ्कल्पात् किल जायसे । न ते सङ्कल्पयिष्यामि ततो मे न भविष्यसि ॥ १ ॥ [ ] तस्स वसंगतो संतो । एत्थुदाहरणं 1 एक्को तो सपुत्त पव्वतो । सुट्ठ से इट्ठो चेलओ । सो सीतमाणो भणति - खंत ! ण सक्केमि अणुवाहणो हिंडिउं । अणुकंपा दिण्णाओ । सो भणति - उवरितला में फुÉति । खस्सिताओ से कताओ । पुणो वि 'सीसं मे तप्पति' सीसदुवारतो से अणुण्णातो । 'न सक्केमि हिंडिउं' ति अच्छंतस्स आणेति । भूमिसयणं मंचकमुपहरति, लोयं १५ खुरमुंडं करेति, अण्हाणए पाणककप्पकरणं, मधुरपाणक - कूर - कुसणं पयत्तेण गेण्हति । खंतो से वत्युं वत्युं समणु- १५ Jain Education International १ कसाए परीसहे वी० ॥ २ 'णा य उवसग्गा खं० सा० वृद्ध० हाटी० । 'णा उवस्सग्गे वी० ॥ ३" इन्द्रियाणिस्पर्शनादीनि विषयाः- स्पर्शादयः कषायाः - क्रोधादयः, इन्द्रियाणि चेत्यादि द्वन्द्वः ।” इति हरिभद्रपादाः ॥ ४ विषयाः शब्दादयः ॥ ५ विषयेषु ॥ ६ कषायेषु वर्त्तमानः ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy