SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ पुव्वग लियसुत्तं णिञ्ज- जाणति । अण्णदा भणति-ण सक्केमि खंतो! विणा अविरतिताए अच्छिउं । 'सढोऽतोऽजोगो' त्ति निच्छूढो करिस बिइयं तिचुणादिकम्मं काउं अयाणंतो संखडिभोजे छणभत्ते अजिणं काउं मतो । विसयवसट्टमरणेण महिसो जातो वाहिज्जति ।। सामण्णणिजुयं खंतो वि कालगतो देवो जातो ओहिणा आभोइत्ता पुव्वणेहेण तेसिं हत्थाओ किणिउं वेउव्वियभंडीए वाहेति ।। दसका- गुरुयभरमचाएंतं वो तुत्तएणाबर्बु भणति-ण तरामोखंतो ! सक्खं हिंडिउं । एवं भूमिसयणं लोयं सव्वाणि उच्चारेति। ज्झयणं एवंभणंतस्स 'कहिं एरिसमणुभूतं ति ईहा-ऽपोहं करेंतस्स जातीसरणं समुप्पण्णं । भत्तं पञ्चक्खातं । देवलोगं गतो॥ एवं पदे पदे विसीदंतो संकप्पस्स वसं जाति ॥१॥ एते दोस त्ति अट्ठारसण्हं सीलंगसहस्साणं रक्खणनिमित्तं ॥४१॥ एते अवराहपदे वजेज । तेसिं पुण अत्थाणुगमो इमाए गाहाए, तं जहा * जोगे करणे सण्णा इंदिय भोमादि समणधम्मे य । सीलंगसहस्साणं अट्ठारसगस्स उप्पत्ती॥२५॥८२॥ ॥ सामण्णपुव्वगस्स णिज्जुत्ती सम्मत्ता ॥ जोगो तिविहो-काओ वाया मणो । करणं तिविहं-कतं कारितं अणुमतं । सण्णातो चत्तारि-आहारसण्णा भयसण्णा मेहुण० परिग्गह० । इंदिया पंच-सोइंदियं चक्खुइंदियं घाणइंदियं जिभिदियं फासिंदियं । भोमादिपुढविकायसंजमो आउ० तेउ० वाउ० वणस्सति बे० ते० च० पंचिं० अजीवकायसंजमो । दसविहो समणधम्मो, तं०-खंती मोत्ती अजवं मद्दवं लाघवं सच्चे तवे संजमे आकिंचणियं बंभचेरवासे । एसा परूवणा। एत्ताहे-तिण्णि जोगा तिहिं करणेहिं गुणिता जाता णव । णव चउहिं सण्णाहिं गुणिता जाता छत्तीसा। ॥४१॥ छत्तीसा पंचेंदिएहिं गुणिता जातं सतमसीतं । असीतं सतं भोमादीहिं दसहिं गुणितं जाताई अट्ठारस सताइं । अट्ठारस सताणि दसविहो समणधम्मो त्ति दसएण गुणिताई अट्ठारस सहस्साणि । एसा गुणणा । Jain Education anal For Private & Personal Use Only ainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy