SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ त० सलागो । अरिडणेमिसामिणो भाया रहणेमी भट्टारे पव्वइते रायमतिं आराकाहेति 'जति इच्छेज' । सा निविण्णकामभोगा तस्स विदिताभिप्पाया कलं मधु-घयसंजुत्तं पेजं पिबित आगते | कमारे मदणफलं मुहे पक्खिप्प पात्रीए कोनि है पाक्खप्प पात्राए छड्डेतुमुवणिमंतेति-पिबसि पेजं । तेण पडिवण्णे वंतमुवणयति । तेण -बिसि पेज। तेण पडिव का'किमिदं ?' इति भणिते भणति-इदमवि एवंप्रकारमेव. भावतो हं भगवता परिचत्त त्ति वन्ता, अतो तुज्झ मामभिल-* जसाकामा जस कामयतीति जसोकामी खत्तिया एवंपहाणा, धिक जिंदासदो, अत्थु भवतु, ते इति तव । अहवा "धिरत्थु ते अजसो" "एदोत्पर" कातन्त्र. १. २. १७] इति अकारलोपः, काएतेणं कम्मुणा अजसोकामी जो तं पुवेण सङ्गच्छावेति जीवितकारणा जीवितनिमित्तं कुसग्गजलचंचलस्स जीवितस्स कारणा भाउणा परिच्चत्तं मए भोत्तमिच्छसि. एवंगयस्स सेयं ते मरणं । एवं संबोहितो पव्वइतो । रायीमती वि पव्वतिया ॥७॥ पकरण कुलववदेसो परमं महग्यताकारणमिति सैव भगवती रातीमती केणति कारणेण विसीय-| माणं कुमारमाह-अहं च भोगरातिस्साकयाति रहणेमी बारवतीतो भिक्खं हिंडिऊण सामिसगासमागच्छंतो वद्दलाहतो एगं गुहमणुपविट्ठो। रातीमती य भगवंतमभिवंदिऊण 'सं लयणं गच्छंती 'वासमुवगतं ति तामेव गुहामुवता । पुष्पावठमपक्खमाणी उदओलमपरिव णिप्पिले विसारेती विवसणोपरिसरीरा दिदा कमारेण वियआता । सा हु भगवता सुनिचलसत्ता तं दटुं तस्स वंसकित्तिकित्तणेण संजमे धीतिसमुप्पायणत्थमाह१३. अहं च भोगरीतिस्स तं च सि अंधगवण्हिणो । मा कुले गंधणा होमो संजमं णिहुओ चर ॥ ८॥ १ भट्टारक श्रानामनाथभगवति ॥ २ पीत्वा ॥ ३ राजीमती॥ ४ खं लयनम् ॥ ५ मपडिवित्थं मूलादर्शे । उदकाईमुपरिवत्रम् ॥ ६°राइस्स खं १-३-४ । रायस्स खं २ जे. शु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy