SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ बिइयं सामण्णपुव्वगज्झयणं मिज- दुक्खं समस्सतिजति तं दुरासदमवि पक्खंदेयुः । ण य वंतं पुणो [भोत्तुं] आपिबिउमिच्छंति कुले जाता अगंधणे, गंधणा अगंधणा य सप्पा, गंधणा हीणा, अगंधणा उत्तमा, ते डंकातो विसं न पिबंति मरंता वि । किंचण्णिजयं| सुलसागभप्पसवा कुलमाणसमुण्णता भुयंगमणाहा । दसका रोसवसविप्पमुक्कं ण पिबंति विसं विसायवजितसीला ॥१॥ लियसुत्तं एत्थ दुमपुफियाभणितमुदाहरणं पैचवलोएतव्वं [ नि० गा० २५ पत्र २१-२२] । जहा एसो अग्गि पविठ्ठो, ण ॥४५॥ |य पीतं सविसं, एवं साहुणा वि चिंतेतव्वं । जदि ताव ते अविदितविपाका माणावलंबिणो मरणं ववसंति ण य पिबंति, २५ किं पुण साहुणा परिचत्तकामभोगविपागजाणएणं?। तम्हा जीवियच्चए वि विवज्जिता कामा णाभिलसितव्वा ॥६॥ किंचएक पंडियमरणं छिंदइ जाईसयाई बहुयातिं । तं मरणं मरितव्वं जेण मतो सुम्मतो होति ॥१॥ [मरण गा० २४५] "ववसायसाहणो धम्मो” त्ति तस्स दृढीकरणत्थं भणितं-"णेच्छंति वंतगं भोतुं” अण्णावदेसोऽयम् , ३० इदं तु सम्मुहं णिहरमणुसासणं-धिरत्थु ते जसो० । अहवा "णेच्छंति वंतगं भोत्तुं” एत्थं वृत्तिगत|मुदाहरणं, इदं सुत्तगतमेव १२. धिरत्थु ते जसोकामी जो त जीवितकारणा। वंतं इच्छसि आवेडे सेयं ते मरणं भवे ॥ ७ ॥ ॥४५॥ १ समाश्रीयते ॥ २ आपातुम् ॥ ३ प्रत्यवलोकयितव्यम् ॥ ४ खविषम् ॥ ५जीवितात्ययेऽपि ॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy