________________
द० का ०१२
य। कामे कमाहि तपसा अप्पसत्थिच्छाकामा मयणकामा य कमाहि अतियाहि वोलेहि । ते कमितुं किं फलं १ भण्णति - कमियं खु दुक्खं, कामेहि अतिक्कंतेहिं संसारे दुक्खं वोलीणमेव भवति । खु इति अवधारणसद्दो, कमितमेव । एतेण अभिंतर - बाहिरकरणजएण छिंदाहि रागं विणएहि दोसं, इट्ठा - ऽणिट्ठविसयगता राग-दोसा संसारबीजमिति । उक्तं च
रागो द्वेषश्च मोहश्च यथान्धमिह मानवम् । कामतो विप्रकर्षन्ति शब्दादिप्रविलोभितम् ॥ १ ॥
]
[
राग-दोसजयफलमिदं - एवं सुही होहिसि संपराए, एवं एतेण विहिणा सुहं जस्स अत्थि सो सुही छिण्णसंसयं सव्वं सुवयणं होहिसि, संपराओ संसारो, जेण संपराइयं कम्मं भण्णति, संपराए वि दुक्खबहुले | देव मणुस्सेसु सुही भविस्ससि, जुद्धं वा संपराओ बावीसपरीसहोवसग्गजुद्धलद्धविजतो परमसुही भविस्ससि । उद्देसगादीतो तिण्हं सिलोगाणं उवरि उपेन्द्रवज्रोपजातीन्द्रवज्रायुगलकम्, परतो सिलोगा एव ॥ ५ ॥
तं अब्भिंतर-बाहिरकरणविणयणं ण विणा ववसाएणं ति ववसायथिरीकरणत्थं भण्णति११. पक्खंदे जलियं जोतिं धूमकेतुं दुरासदं ।
च्छंति वंतगं भोक्तुं कुले जाया अगंधणे ॥ ६ ॥
११. पक्खंदे जलियं० सिलोगो । भिसं आदितो वा खंदे पक्खंदेयुरित्यर्थः, जलियं अतिप्पदित्तं जोतिं अरिंग धूमकेतुं धूमद्धयं । सव्वहा एस अग्नि त्ति कहं पुण ण पुणरुतं ? भण्णति-जलितमिति ण १५ सुम्मुरभूतं, जोतिमिति परासणसमत्थमवि ण हंतलोहपिंडादि, धूमकेतुमिति णक्खत्ताणि वि जोतीणि भण्णंति तेसिं विसेसणत्थं, उप्पादे वा आयुधातीणि णिद्धूमाणि जलंति तेसिं वा, अतो सव्वं भण्णति । दुरासयं डाहकत्तणेण
१ विशेषणार्थं विश्लेषणार्थमिति वा योऽर्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org