________________
thorth
I
I **-*-*-*-*
१५. तीसे सो वयणं० सिलोगो । तस्सद्देण अणंतरपत्थुतं संबज्झति, तीसे रातीमतीते, स इति | रहनेमी, वयणं जं तीए सोदाहरणमुपदिटुं, तं सोऊण संजताए ति जं सा अचंतमविकारा, सुभासितं सोभणं भासितं एतदेव, अहवा अण्णेहि वि सुभासितेहिं समुपगूढं एतं सुहं सदिटुंतं घेप्पति त्ति भण्णति-अंकुसेण जहा णागो। उदाहरणं
वसंतपुरे इब्भवहुया णदीए पहाति । तं दद्ण एगो जुवाणगो भणतिसुण्हातं ते पुच्छति एस णदी पवरवारणकरोरू ! । एते य णदीरुक्खा अहं च पाएसु ते पणतो ॥१॥ सा पडिभणतिसुभगा होंतु णदीओ चिरं च जीवन्तु जे णदीरुक्खा । सुण्हायपुच्छगाणं धत्तीहामो पियं काउं ॥१॥
सो तीसे घरमजाणतो बितिजगाणि से चेडरूवाणि पुप्फ-फलस्थीणि रुक्खे पलोएंति तेसिं ताणि दातुं १० णाम-संबंध-बार-साहीहिं पुच्छति । णाते विरहमलभमाणो परिवातियं आराहेऊण दूर्ति पेसेति । सा तीए रुट्ठाए | पैत्तुलकाणि धोतीए मसिलित्तेण हत्थेण पैढे तहा हता जेण पंचंगुलयं जातं, अवदारेण निच्छूढा । जहावत्ते कहिते विडेण णातं-कालपंचमीए पविसितव्वं । तहा पविट्ठो । असोगवणियाए मिलिताणि पसुत्ताणि ससुरेण दिट्ठाणि । | णातं-परपुरिसो । तीसे पादाओ णेउरं हरितं । "चेतितं तीए, सो भणितो-लहुं णस्साहि, सहायत्तं करेज्जासि ।
गंतुं पति भणति-घम्मो, असोगवणियं जामो । गताणि । सुत्तं पति उट्ठावेत्ता भणति-तुब्भं एवं कुलाणुरुवं । १५|| पिया ते मम पायातो णेउरं एस णेति । सो भणति-किं कीरउ । पभाए थेरेण सिटे रुट्ठो भणति-विवरीओ सि ।।
थेरो भणति-अण्णो मए दिहो। विवाए सा भणति-अहं अप्पाणं सोहेमि त्ति । कतोववासा पहाता जक्खघरं जाति । | सो णं धुत्तो पिसातो होऊणं अवयासेति जक्खस्स अंतरतेण गम्मति । जो कारी सो लग्गति । सा तं पुरतो ठिता
१पउरसोहियतरंगा वृद्ध० ॥ २ परिवाजिकाम् ॥ ३ पात्राणि भाजनानीत्यर्थः ॥ ४ पृष्ठौ ॥ ५ ज्ञातमित्यर्थः ॥ ६ आश्लिष्यति ॥
-*-*-*-
*-*
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org