________________
एवं रहणेमी रायीमईए संसारुव्वेगकरणेहिं वयणेहिं तथाऽणुसासितो जहा सुगतिं संपावते, धम्मे सम्मं [ पडिवातितो ] संपडिवातितो ॥ १० ॥
वितिउपदेसप्रकरणस्स संहरितपतिष्णा - हेऊदाहरणोपणयस्स णिगमणमिदमुच्यते
१६. एवं करेंति 'संपण्णा पंडिता पवियक्खणा ।
विणियट्टंति भोगेहिं जहा से रित्तिमे ॥ ११ ॥ त्ति बेमि ॥ ॥ सामण्णपुव्वगज्झयणं सम्मत्तं ॥
१६. एवं करेंति संपण्णा० सिलोगो । एवंसदो प्रकारवयणे । एवं करेंति एतेण प्रकारेण करेंति । पण्णा - बुद्धी, सह पण्णाए संपण्णा सद्बुद्धयः । पंडिता विदुसा । पवियक्खणा पटवः । संपण्णा पंडिता पवियक्खणा तुल्ल त्ति चोदणा । समाधिरयम् - संपण्णा इति कम्मण्णता दरिसिता, पंडिता इति सा बुद्धिपरिकम्मिता | जेसिं ते, पवियक्खणा वायाए वि परिग्गाहणसमत्था । केति पढंति - "एवं करेंति संबुद्धा पंडिता " सोभणं बुद्धा, पंडिता पवियक्खणाऽभिहिता । विणियति भोगेहिं विसेसेण महव्वतधारणेण णियति भोगेहिंतो, | एसा पंचमी । जहा से पुरिसुत्तिमे त्ति जेण प्रकारेण जहा से इति अणंतरमुदाहरणत्तेण रहणेमी पत्थुओ सो जि संबज्झति, पुरिसाण उत्तिमो पुरिसोत्तिमो रायरिसी सो भगवं ॥ ११ ॥
१९ संबुद्धा पं° १-२-३-४ जे० शु० हाटी० अचूपा० । संपण्णा पं वृद्ध० ॥ २ भोगेसु खं १-२-३-४ जे० शु० ॥ ३ पुरिसोत्तिमे खं १-३-४ अचूपा० । पुरिसोत्तमो खं २ जे० शु० ॥ ४ कहन्नु कुज्जा अज्झयणं सम्मत्तं खं १ | आदर्शन्तरेषु पुष्पिकैव न वर्त्तते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org