________________
बियं
सामण्ण
पुव्वग
ज्झयणं
भणति-माता-पितीदिण्णं एतं च पिसायं मोत्तूण जहा परपुरिसं ण जाणेमि तहा पारं देजासि । ताहे जक्खो वि-1 त्तिचु
लक्खु चिंतेति-पेच्छह, केरिसाइं मंतेति ? अहगं पि वंचितो एतीए, णत्थि सतित्तणं खु धुत्तीए । [ताव] साणिजुयं २० निग्गता । थेरो सव्वलोएण हीलितो। अद्धिईए से निद्दा नट्ठा । रण्णा कणं गते सदितो अंतेउरवालो कतो । २० दसका- अभिसेक्कं हत्थिरयणं घरस्स हेट्ठा बद्धं । एगा देवी हत्थिमेंठेण सह, रतिं हत्थिणा करो गवक्खंतेण पसारितो, देवी | लियसुत्तं ओयारिता । 'चिरस्स आगत' त्ति मेंठेण कुविएण हत्थिसंकलाए हता सा भणति-सो चिरस्स सुत्तो, मा रुस । तं
थेरो पेच्छति, चिंतेति-जति एयाओ वि एरिसियाओ, ताओ अतिभदियाओ । सुत्तो । पभाए उठ्ठिए वि लोए ण ॥४७॥
उद्वेति । रण्णो निवेदितं, भणति-सुवतु । चिरस्स उद्वितो । पुच्छिएण कहितं जहावत्तं, 'न जाणामि कतरा ?' २५ ति । रण्णा भेडमतो हत्थि कतो, अंतेउरियाओ भणियाओ-एयस्स अचणियं करेंता ओलंडेह । सव्वाहिं कतं । सा| |णेच्छति, भणति-बीहेमि । रण्णा उप्पलणालेण आहता मुच्छिता । णातं-एसा । भणिता य
मत्तं गयमारुहतिए !, भेंडमतस्स गतस्स भायसी ।
इह मुच्छित उप्पलाहता, तत्थ ण मुच्छित संकलाहता? ॥१॥ संकलापहारो दिद्यो। सा मेंठो य हस्थि विलएतं छिण्णकडए पडणं प्रति मेंठो भणितो-हत्थिं वाहेहि ।। ३०|| वेलुग्गाहाहिद्वितं चोदेति । जाव एगो पातो आगासे धरितो. तिहिं ठितो। 'चोदेहे'त्ति बितिओ वि । लोगो|
| भणति-को एतस्स तिरियस्स दोसो? एताणि मारेयवाणि । राया रोसं न मुयति । जाव तिण्णि पाया आगासे, | एगेण ठितो । लोएण अकंदियं-किं एवं रयणं विणासहि? । पंडिआगते चित्ते भणति-तरसि णियत्तेउं ? । भणतिजदि दोण्ड वि अभयं देह । दिण्णो । अंकसेण नियत्तितो जहा णागो. मेंठेण तं आवतिं पावितो एरिसे | ठाणे अंकुसेण छित्तो जहा खिप्पामेव पादमवढब्भ सरीरमुविहिऊण चतुहिं वि पाएहिं भूमीए ठितो ॥
१भेंडमतो रूतमयः मृण्मयो वा ॥ २ उल्लायत ॥ ३ बिमेषि ॥ ४ प्रत्यागते वलिते शान्ते इत्यर्थः ॥ ५पादमवष्टभ्य ॥
॥४७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.