________________
१५. तीसे सो वयणं० सिलोगो । तस्सद्देण अणंतरपत्थुतं संबज्झति, तीसे रातीमतीते, स इति रहनेमी, वयणं जं तीए सोदाहरणमुपदिटुं, तं सोऊण संजताए त्ति जं सा अचंतमविकारा, सुभासितं सोभणं भासितं एतदेव, अहवा अण्णेहि वि सुभासितेहिं समुपगूढं एतं सुहं सदिटुंतं घेप्पति त्ति भण्णति-अंकुसेण जहा णागो। उदाहरणं
वसंतपुरे इब्भवहुया णदीए ण्हाति । तं दट्टण एगो जुवाणगो भणतिसुण्हातं ते पुच्छति एस णदी पैवरवारणकरोरू!। एते य णदीरुक्खा अहं च पाएसु ते पणतो॥१॥
सा पडिभणतिसुभगा होंतु णदीओ चिरं च जीवन्तु जे णदीरुक्खा । सुण्हायपुच्छगाणं पत्तीहामो पियं काउं ॥१॥
सो तीसे घरमजाणंतो बितिजगाणि से चेडरूवाणि पुप्फ-फलस्थीणि रुक्खे पलोएंति तेसिं ताणि दातुं | णाम-संबंध-बार-साहीहिं पुच्छति । णाते विरहमलभमाणो परिवातियं आराहेऊण दूतिं पेसेति । सा तीए रुट्ठाए |
पैत्तुल्लकाणि धोतीए मसिलित्तेण हत्थेण पढे तहा हता जेण पंचंगुलयं जातं, अवदारेण निच्छूढा । जहावत्ते कहिते |विडेण णातं-कालपंचमीए पविसितव्वं । तहा पविट्ठो । असोगवणियाए मिलिताणि पसुत्ताणि ससुरेण दिवाणि ।
णातं-परपुरिसो । तीसे पादाओ णेउरं हरितं । चेतितं तीए, सो भणितो-लहुं णस्साहि, सहायत्तं करेज्जासि । | गंतुं पति भणति-धम्मो, असोगवणियं जामो । गताणि । सुत्तं पतिं उट्ठावेत्ता भणति-तुब्भं एवं कुलाणुरूवं ? १५ पिया ते मम पायातो णेउरं एस णेति । सो भणति-किं कीरउ ? । पभाए थेरेण सिटे रुट्ठो भणति-विवरीओ सि ।
थेरो भणति-अण्णो मए दिट्ठो। विवाए सा भणति-अहं अप्पाणं सोहेमि त्ति । कतोववासा पहाता जक्खघरं जाति ।। सोणं धुत्तो पिसातो होऊणं अवयासेति जक्खस्स अंतरंतेण गम्मति । जो कारी सो लग्गति । सा तं पुरतो ठिता
१ पउरसोहियतरंगा वृद्ध० ॥ २ परिवाजिकाम् ॥ ३ पात्राणि भाजनानीत्यर्थः ॥ ४ पृष्टौ ॥ ५ ज्ञातमित्यर्थः ॥ ६ आश्लिष्यति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org