________________
[ तइयं खुड्डियायारकहज्झयणं]
--- - - धम्मसाहणमुत्तमं धिति त्ति धम्मपसंसाणंतरं घितिपरूवणं कतं । इदाणिं तु विसेसो णियमिजति-सा धिती आयारे करणीय त्ति खुड्डियायारकहाभिसंबंधो । एवमत्थसंबंधक्कमागतस्स खुड्डियायारगस्स चत्तारि अणिओगद्दारा जहा आवस्सए । नामनिप्फण्णो खुड्डियायारकह त्ति, तिपयं णाम । खुड्डिय त्ति आवेक्खिकमिदं, | महती अवेक्ख भवति, सा पुण आयारप्पणिही महती आयारकहा भण्णिहिति, तम्हा खुड्डगं निक्खिवितव्वं, | आयारो निक्खिवितव्वो, कहा निक्खिवितव्वा । खुड्डगस्स पढम निक्खेवो, तं महंतं पडुच्च संभवति ति महंतमेव परूवेतव्वं, तं महंतं अट्ठविहं
णामं १ ठवणा २ दविए ३ खेत्ते ४ काले ५ पहाण ६ पइ ७ भावे ८।
एएसि महंताणं पडिवक्खे खुडता होंति ॥१॥८३॥ णामं ठवणा० गाहा । णाम-ठवणातो गतातो १ । २ । दव्वमहंतं अचित्तमहाखंधो, सो सुहुमपरिणताणं | | अणंताणं अणंतपदेसियाणं खंधाणं तब्भावपरिणामेणं लोग पूरेति । जहा केवलिसमुग्घातो डंडं कवाडं मं| अंतराणि
चउत्थे समये पूरेति, एवं सो वि चउत्थे समये सव्वं लोग पूरेत्ता पडिणियत्तति, एतं दव्वमहंतकं ३। खेत्तमहंतं | सव्वागासं ४ । कालमहंतं सव्वद्धा ५। पहाणमहंतं तिविहं-सच्चित्तं अच्चित्तं मीसकं । तत्थ सच्चित्तं तिविहं-दुपदं चउप्पदं अपदं । दुपदाणं पहाणो तित्थकरो, चउप्पदाणं हत्थी, अपदाणं अरविंदं । अचित्ताणं वेरुलितो । मीसकाणं
१ खुड्डुला खं० । खुडुगा पु० । खुड्या वी० सा० ॥ २ हुंति पु० ॥
दका०१३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org