________________
णिञ्ज - १५ भगवं तित्थकरो संविभूसणो ६ । पडुचमहंतं आमलगं प्रति बिलं महंतं एवमादि ७ । भावमहंतं तिविहं - पाहण्णतो १५ बिइयं तिचुकालतो आसयओ | पाहण्णओ खातितो भावो महंतो कालतो परिणामितो, जं जीवदव्वमजीवदव्वं वा सता तहापरिणामि । आसयतो ओदतितो भावो, तम्मि भावे बहुतरा जीवा वट्टंति ८ । महंतं गतं ।
सामण्ण
जयं
दसका
लियसुतं |
॥४९॥
तस्स पडिपक्खे खुड्डतं निक्खिवितव्वं, तं अट्ठविहमेव । णाम-वणातो गतातो १।२ । दव्वखुड्डतं परमाणु ३ । खेत्तखुड्डयं आगासपदसो ४ । कालखुड्डयं समतो ५ । पहाणखुड्डयं तिविहं-सच्चित्तं अच्चित्तं मीसगं । सच्चित्तं तिविहं- दुपतं चउप्पतं अपतं । दुपदाणं पंचण्ह सरीराणं आहारकं, चतुप्पदाणं [सीहो, अपदाणं ] लवंग- २० कुसुमं । अच्चित्ताणं वरं । मीसगाणं तित्थकरो जम्मा भिसेगालंकारसहितो ६ । पडुच्चखुड्डुयं आमलगातो सरिसवो ७ । भावखुड्डुयं सव्वत्थोवा जीवा उवसमिए भावे व ंति त्ति ओवसमिओ भावो ८ ॥ १ ॥ ८३ ॥ आयार इति दारं
पतिखुड्डुएण पगतं आयारस्स तु चतुकणिक्खेवो ।
णामं १ ठवणा २ दविए ३ भावायारे य ४ बोद्धव्वे ॥ २ ॥ ८४ ॥
पतिखुड्डण पगतं० गाहा । सो आयारो चउव्विहो । नाम-ठवणातो गतातो । देव्वायारो जहा २५ दव्वमायरति परिणमति तं तं भावं ॥ २ ॥ ८४ ॥ दव्वायारो इमाए गाहाए अणुगंतव्वो
Jain Education International
णामण १ होवण २ वासण ३ सिक्खावण ४ सुकरणा ५ विरोहीणि ६ । दवाणि जाणि लोए दवायारं वियाणाहि ३ ॥ ३ ॥ ८५ ॥
णाम होवण० गाहा । णामणं पडुच्च दुविहं दव्वं - आयारमंतं अणायारमंतं च । णामणायारतं
१ पइखु° खं० पु० सा० । पयखु वी० ॥ २ " तत्थ दव्वायारो णाम जहा दवं आयरइ, आयरइ णाम आयरयति त्ति वा तं तं भावं गच्छति त्ति वा आयरइ त्ति वा एगट्ठा ।" इति वृद्ध विवरणे ॥ ३° धोवण खं० पु० वी० सा० ॥
For Private & Personal Use Only
पुव्वग
ज्झयणं
॥ ४९ ॥
www.jainelibrary.org