________________
|तिणिसो णामणेण ण भज्जति, अणायारमंतं एरंडो सो भजेज ण य णमेजा १। धोवणे आयारमंतं हलिहारतं काधोव्वंतं सुज्झति त्ति, किमिरागमंतं ण सुज्झति त्ति अणायारमंतं २ । वासणे ति दारं-वासणे आयारमंतीतो
कवेलुताओ पाडलादीहिं वासिजंति, अणायारमंतं वइरं ण वासिज्जति त्ति ३। सिक्खावण त्ति दारं-तत्थ | आयारमंताणि सुक-सारिकादीणि, अणायारमंता काकादतो ४ । सुकरणे त्ति दारं-इच्छितरूवणिव्वैत्तकाति सुवण्णादीणि सुकरणायारवंति, घंटालोहादीणि अणायारमंति ५। अविरोधि त्ति दारं-तदाचारवंति खीर-सक्करादीणि समतुलितमधु-घतादीणि, [तेल्ल-दुद्धाणि] अणायारवंति ६। एस दव्वायारो ३॥३॥८५॥ भावायारो
दसण १ नाण २ चरित्ते ३ तवआयारे य ४ वीरियायारे ५।
एसो भावायारो पंचविहो होइ नायव्वो ॥ ४॥ ८६ ॥
दसण नाण चरित्ते० गाहा । भावायारो पंचविहो, तं जहा-दंसणायारो १ नाणायारो २ चरित्तायारो १०/३ तवायारो ४ वीरियायारो ५॥ ४॥ ८६ ॥ दंसणायारो अट्ठविहो, तं जहा
निस्संकित १ णिकंखिय २ णिवितिगिच्छा ३ अमूढदिट्ठी य ४।
उववूह ५ थिरीकरणे ६ वच्छल्ल ७ पभावणे ८ अट्ठ॥ ५॥ ८७ ।। निस्संकित० गाहा । संका दुविहा-देससंका सव्वसंका य । देससंका जहा समाणते जीवत्ते कहं ईमो भवितो इमो अभवितो?, ण मुणेति-दुविहा भावा, हेतुगेज्झा अहेतुगेज्झा य । हेतुगेज्झं जीवस्स सरीरत्थंतरभूतत्तं, अहेतुवातो भविया-ऽभवियादतो भावा । सव्वसंका-सव्वमेतं पागतभासानिबद्धत्तणेण कुसलकप्पितं होजा ।
१'रागडंतं ण मूलादर्शे ॥ २ आचारवयः कवेङ्गुकाः-मृण्मयानि भाजनादीनि ॥ ३ निर्वर्तकानि इत्यर्थः ॥ ४ अयं भव्यः अयं अभव्यः ॥ ५ अहेतुवादो भव्या-ऽभव्यादयः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org