________________
तिचु
उभए इमं उदाहरणं-दो कप्पट्टगा, जहा आवस्सए [चूर्णी विभाग २ पत्र २७९, हाटी० पत्र ८१४ ] तहा
बिइयं सव्वं विभासितव्वं १॥
सामण्णणिजुयं । कंखा इदारं-सा दुविहा, देसे सव्वे य । देसकंखा एकं कंचि कुतित्थितमतं कंखति, सव्वकंखा सव्वाणि |
पुव्वगदसका
पावादितमताणि कंखति । दुविहाए वि कंखाए इदमुदाहरणं-अमच्चो राया य अस्सावधिया अडविं पविट्ठा, IT ज्झयणं लियसतं|२०| जहा आवस्सए [ चूर्णी विभाग २ पत्र २७९, हाटी० पत्र ८१ग] तहा भाणितव्वं २॥
वितिकिंछ ति दारं-सा दुविहा, देसे सव्वे य । तत्थ देसे वितिकिंछा सव्वं लटुं साधूणं, जदि जीवाकुलो ॥५०॥
| लोको ण दिट्ठो [होतो] सुंदरं होतं एवमादि । सव्ववितिगिंछा जदि सव्वं सुकरं दिळं होतं सुहं अम्हारिसा
करिता । उदाहरणं-चोरो उज्जाणे जमलहियतत्तणं मोत्तणं जहा आवस्सए [चूर्णी विभाग २ पत्र २७९, हाटी० * | पत्र ८१५]। विदगुंछाए बितियमुदाहरणं-सावकधूता विदुगुंठं काउं दुच्चिक्खगंधा जाता, जहा आवस्सए २८ [चूर्णी विभाग २ पत्र २८०, हाटी० पत्र ८१५] । एसा वितिगिच्छा ३॥
| अमूढदिहि त्ति दारं-बालतवस्सीणं केती तव-विजातिसता पूयातो वा दट्टण दिट्ठीमोहो ण कातव्यो । * उदाहरणं सुलसा साविया-भवियाणं थिरीकरणत्थं सामिणा आमडो रायगिहं गच्छंतो भणितो-सुलसं | पुच्छेज्जासि । सो चिंतेति-पुण्णमंतिया जं अरहा पुच्छति । तेण परिक्खणनिमित्तं भत्तं मग्गिता । अलभमाणेण |बहूणि रूवाणि काऊण मग्गिता । ण य दिट्ठिमोहो सुलसाए जातो । एवं अमूढदिविणा भवितव्वं ४ ।
उववृहण त्ति दारं-सम्मत्ते विसेसेण सीदमाणस्स असीदमाणस्स वि उवहणं कातव्वं । दिटुंतोरायगिहे सेणिओ राया । तस्स देविंदो सम्मत्तं पसंसति । एको देवो असदहतो णगरबाहिं सेणियस्स पुरतो
॥५०॥ | चेलगरूवेण अणिमिसए पडिग्गाहेति, तं णिवारेति । पुणो पहिडितियासंजतीवेसेण पुरतो ठितो, तं ओव्वरए
१ प्रावादुकमतानि ॥ २ अश्वापहृतौ ॥ ३ अणिमिसए मत्स्यानित्यर्थः ॥ ४ पाहडितिया गर्भिणील्यर्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org